पृष्ठम्:श्रीसुबोधिनी.pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८३
जन्मप्रकरणम्अध्यायः


श्रीशुक उवाच ॥


 इति प्रभाष्य तं देवी माया भगवती भुवि ।।
 बहुनामनिकेतेषु बहुनामा बभूव ह ॥ १३ ॥


 इतीति ॥ प्रकर्षण भाषित्वा स्पष्टतया निरूप्य । अनेन संवादान्तरमपि कंसेन सह कृतवतीति लक्ष्यते । अन्यथा ब्राह्मणैः सह विरोधं न कुर्यात् । तेन सह संवादेनैव कार्यं सर्वं सिद्धमिति ज्ञातवतीत्यत्र हेतुमाह ॥ देवीति ॥ यद्यन्योऽप्यागत्य स्पष्टमन्यथा वदेत् तथापि तया मोहितः कंसो नान्यदङ्गीकुर्यादित्यत्र हेतुमाह ।। मायेति ।। तस्या गमने हेतुमाह ॥ भगवतीति ॥ सा हि भगवद्भावपाकट्यं कृत्वा लोके पूजां प्राप्स्यतीति भगवद्वाक्यानुसारेण बहुनामनिकेतेषु भूमौ यावन्ति स्थानानि यन्नामानि तत्र सर्वत्रैव स्थिता बहूनि रूपाणि कृत्वा बहुनामा बभूव । दुर्गादिमूर्तिषु रूपभेदस्य स्पष्टत्वाद्देवकीवसुदेवयोर्निवन्धो व्यर्थः ॥ १३॥

 शत्रुस्तु जात इति मायावचनं श्रुत्वा कंसः किं कृतवानित्याकाङ्क्षायामाह-


 तया कथितमाकर्ण्य कंसः परमविस्मितः ।।
 देवकी वसुदेवं च विमुच्य प्रश्रितोऽब्रवीत् ॥ १४ ॥


 तयेति ॥ वाक्यं तु भगवत्सम्बन्धि । तया तु परं केवलमभिहितम् । तदाकर्ण्य परमविस्मयं प्राप्तवान् । यदीयं देवता ज्ञायेत धृत्वैव स्थाप्येत । तद्वाक्यविश्वासाद्देवकीं वसुदेवं च विमुच्य शृङ्खलां दूरीकृत्य देवीवाक्यादुत्पन्नशुद्धभावः प्रश्रितो विनीतोऽब्रवीत् । कायिकं मानसं च शुद्धभावं प्रदय वाचिकं प्रदर्शितवानित्यर्थः॥ १४ ॥ ॥॥ तस्य वाक्यान्याह-