पृष्ठम्:श्रीसुबोधिनी.pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७८
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे

कन्याया मारणं स्वपुत्रमारणादप्यधिकदुःखदं जातमिति ज्ञापयितुं तस्या वाक्यमाह-


 तमाह भ्रातरं देवी कृपणा करुणं सती ॥
 स्नुषेयं तव कल्याण स्त्रियं मा हन्तुमर्हसि ॥४॥


 तमाहेति, त्रिभिः ।। त्वदीया कन्यका चेयमतो मह्यं प्रदीयताम् *। भगिनी दानपात्रं हि हेतुकार्यं फलैत्रिभिः ॥ तं कसं भ्रातरमाह । यतो देवी सात्त्विक्यपि स्त्री ज्ञात्वा वा दैन्यप्रदर्शनाऽर्थं तथा कृतवतीति, असत्यमपि प्राणसंकटे परार्थं वक्तव्यमिति ज्ञापनार्थं वा । कृपणा अनालोचितयाचिका । कृपणः स तु विज्ञेयो योऽनालोचितयाचक इति वाक्यात् । करुणं यथा भवति तथा तमाहेति संबन्धः । सतीति कालज्ञानाद्याचनं सर्वात्मकत्वाद् भगवतस्तथा करिष्यति । भर्त्तुर्द्दषनिवृत्त्यर्थं वा सतीति । अन्यथा स्वपुत्रं स्थापयित्वा परकन्यामारणे दोषः स्यात् ।। स्नुषेति ॥ मातुलकन्यापरिणयनपक्षे पितृष्वसुरपि कन्या परिणेया । यथा मित्रविन्दा । यदा कंसस्य पुत्रो देवकीकन्यामुद्वहेत्तदेयं स्नुषा भवति । अनेन तस्याः स्वकन्यात्वं सहजमित्युक्तम् । ननु पुत्र एव नास्ति कथमियं स्नुषेतिचेत्तत्राह ॥ कल्याणेति ॥ त्वं पुत्रजननसमर्थः । मदपत्यरक्षणेन तवापि पुत्रो भविष्यतीति । अथवा मा स्नुषा, तथापि स्त्रियं हन्तुं मार्हसि । अन्यथा अहमेव कथं न हता । स्त्रियाः, स्वसुर्गुरुमत्या वधोऽयमिति यतस्त्वयैव निरूपितम् ॥ ४॥

 अष्टमो मारणीय इतिचेत्तत्राह-


 बहवो हिंसिता भ्रातः शिशवः पावकोपमाः ॥
 त्वया दैवनिसृष्टेन पुत्रिकैका प्रदीयताम् ॥५॥