पृष्ठम्:श्रीसुबोधिनी.pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
जन्मप्रकरणम्



 यशोदा नन्दपनी च जातं परमबुद्धयत ॥
 न तल्लिङ्गं परिश्रान्ता निद्रयापगतस्मृतिः ॥ ५३ ॥



इति श्रीभागवते महापुराणे दशमस्कन्धे श्रीकृष्णजन्मनाम

तृतीयोऽध्यायः ॥ १० ॥३॥


 यशोदेति ॥ यशो ददातीति प्रसवे ज्ञाते भर्तुः सुखं भवतीति नन्दस्य पत्नीति तादृशे समये अन्यदापि जागरणं जातकर्माद्यावश्यकत्वात् पत्नी भूत्वाऽपि सावधानापि जातमेव परमबुद्ध्यत, न तु जातस्य लिङ्गं पुत्रः पुत्रीवेति । यतः परिश्रान्ता प्रसवार्थं वेदना महती जाता । पश्चाच्छ्रान्ता यदा तदैव प्रसवो जात इति प्रसवेन सह निद्रापि जाता । तया कृत्वा अपगता स्मृतिर्यस्याः । मम प्रसवो जात इति पूर्वानुसन्धानं स्मृतिः । अतः पूर्वं वसुदेवकृतं सुस्थम् ।। ५३ ॥



श्रीभागवतमसुबोधिन्यां श्रीमदल्लभदीक्षितविरचितायां ।

दशमस्कन्धविवरणे तृतीयाध्यायविवरणम् ॥३॥

- -- - -