पृष्ठम्:श्रीसुबोधिनी.pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७३
जन्मप्रकरणम्अध्यायः



 गम्भीरतोयौघवोर्मिफेनिला ॥
 भयानकावर्तशताकुला नदी
 मार्गं ददौ सिन्धुरिव श्रियः पतेः ॥ ५० ॥


 मघोनि वर्षतीति ॥ भगवज्जन्मसमये सर्वतो निवृत्ता अपि मेघा मायाजन्मनि सर्वे समागताः । इन्द्रोऽपि मायामोहितो मेघप्रेरको जातः । केवलाश्चेद् भगवति गच्छति निवृत्ता अपि भवेयुः । अल्पानां मोहितानामल्पधैर्यवत्वेन महति विरोधासम्भवात् । अत आह । मघोनीन्द्रे असकृद्वषति सति । स्वभावतोऽपि यमुना क्रूरेत्याह ।। यमाऽनुजेति ॥ अत एव गम्भीरतोयौघजवोर्मिफेनिला ॥ गम्भीरो भयानकोऽगाधो यस्तोयौघः,तस्य जवेन वायुवशाच ये ऊर्मयः, तत्सहिता फेनिला च । त्रिविधोऽपि दोषस्तस्या निरूपितः । अतिवेगो राजसः, फेनादिस्तामसः । एवं कालकृतं दोषमुक्त्वा स्वाभाविकदोषमाह ॥ भयानकावर्त्तशताकुलेति ॥ भयानका भयजनका ये आवर्ता भ्रमरास्तेषां शतैराकुला समप्रवाहरहिता व्यग्रा वा आवर्तास्तामसाः, वैयग्यं राजसम्। एवं स्वाभाविका अपि त्रयो दोषाः। एवं दुष्टापि भयान्मार्गं ददौ । सर्वा नद्यः समुद्रपत्न्यः। रामाऽवतारे समुद्रोऽपि मार्गमप्रयच्छन् शोषितः । किं पुनस्तस्याल्पसत्त्वा भार्या । अतः स्वरूपादेव प्रच्युता भविष्यामीति सिन्धुरिव मार्गं ददौ । किञ्च, यमुनाजले अग्रे लक्ष्मीभिः सह क्रीडां करिष्यति । अतः सन्तोषादपि ददौ । यथा लक्ष्मीपतेर्जामातुः श्वशुरः समुद्रः कदाचित् स्वगृहे नयन् मार्गं प्रयच्छति । अथवा श्रीः सीतैव । तस्या एकस्याः कामुकश्चेत् समुद्रशोपं कृतवान् , बहूनां गोपिकानां कामुकः कथं न कुर्यात् ॥ ५० ॥

 एवंमार्गवन्नदीमुर्त्तीय गोकुले गतस्य कृत्यमाह-