पृष्ठम्:श्रीसुबोधिनी.pdf/१८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७१
जन्मप्रकरणम् । १ । अध्यायः । ३ ।


याः स्वतन्त्रज्ञानपक्षं व्यावर्तयितुं, नन्दजायया जनितेत्युक्तम् । न तु भगवानिव सा स्वत आविर्भूतेति ॥ ४७ ॥ तस्याः कार्यमाह-


 तथा हतप्रत्ययसर्ववृत्तिषु
 द्वाःस्थेषु पौरेष्वनुशायितेष्वथ ॥
 द्वारस्तु सर्वाः पिहिता दुरत्यया
 बृहत्कपाटायसकीलशृङ्खलैः ।। ४८ ॥
 ताः कृष्णवाहे वसुदेव आगते
 स्वयं व्यवर्यन्त यथा तमो रवेः ।।
 ववर्ष पर्जन्य उपांशुगर्जितः
 शेषोऽत्वगादू वारि निवारयन् फणैः ॥ ४९ ॥


 तयेति ॥ तया मायया हताः प्रत्ययानां सर्ववृत्तयो येषु जाग्रत्स्वापयोः प्रत्ययानां ज्ञानानां वृत्तय संशयादय उत्पद्यन्ते । मायामोहितास्तु मूछिता एव जाताः । जगति तस्यामुत्पन्नायां तत्प्रभावः । यशोदादयस्तु मुग्धा एव, गोकुलवासिनश्च । ततः क्रमेण मथुरायां द्वास्थास्ततः पौराः । न केवलं पूर्ववद् बुद्धिरेव गृहीता, किन्तु निद्रयातिरिक्तबुद्धिरपि सम्पादिता । यथा भूयान् कालो लोकान्तरं गतानामिव मुग्धतया गच्छति, तथा अनुशायितेषु सुषुप्तिं प्रापितेषु सत्सु । इयं हि माया एतावत् कार्यमेव कृतवती । अन्यत् त्वन्यथा जातमिति वदन् प्रक्रमान्तरमाह ॥ अथेति ।। पूर्वं तैरेव द्वारपालकैः सर्वा एव द्वारो बृहत्कपाटायसकीलशृङ्खलैः पिहिताः, स्वभावतोऽपि दुरत्ययाः। गजा व्याघ्राः क्वचित् सिंहा विषमाश्चैव भूमयः *। दिवसेऽपि गतौ नित्यं सर्वथा भयहेतवः ॥ येषु द्वारेषु गमनमात्रेऽपि साधारणानां बन्धो भवति । तत्रापि पिहिताः। बृहन्ति कपटानि