पृष्ठम्:श्रीसुबोधिनी.pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६६
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे


द्रक्ष्यामि तादृशम् *। एवंविधानं तद्भावैरत्यार्त्या दर्शने तयोः।। मिथस्तथालापतश्च सर्वथेन्द्रियवृत्तयः । सर्वा हरिपरा आसन् स एव सततं हृदि ॥ वियोगतापतप्तेऽभूत्तेनासां जीवनं तयोः *। तेनैकादश वर्षाणि तथा कुर्वन् हरिर्बभौ ॥ युवां मामिति वाक्येन चेममेव वरं ददौ *। अन्यथैतादृशो भावो न भवत्येव कुत्रचित्-॥ अतो माहात्म्यधीयुक्तस्नेहोऽभवदिति- प्रभुम् *। चिरात् प्राप्यापि पितरौ सस्वजाते न शङ्कितौ ॥ ४५ ॥

 एवमुक्त्वा रूपान्तरस्वीकरणं कृतवानित्याह-


श्रीशुक उवाच ॥



 इत्युक्त्वाऽऽसीद्धरिस्तूष्णीं भगवानात्ममायया ॥
 पित्रोः संपश्यतोः सद्यो बभूव प्राकृतः शिशुः॥४६॥


 इत्युक्त्वाऽऽसीदिति॥ तूष्णीम्भावोऽनुक्तसिद्धोऽपि रूपवज्ज्ञानस्याऽपि तिरोभावप्रतिपादनार्थः । यथा रूपं प्राकृतं स्वीकृतवान् एवं प्राकृतमेव ज्ञानं स्वीकृतवानिति। तथा सति रूपान्तरस्वीकरणं सम्यगुत्पद्येत | नन्वेवं स्वविरुद्धधर्मं कथं स्वीकृतवानित्याह हरिरिति।। यतः स सर्वदुःखहर्ता स्वरूपमप्यन्यथा करिष्यतीत्याशङ्क्याह॥ भगवानिति।। रूपज्ञानकार्ययोरपि तदा प्राकट्यं न स्यादित्याशङ्याह ।। आत्ममाययेति ।। स्वस्यैव सर्वभवनसामर्थ्येन तथा कृतवान् । ततः स्वेच्छया यदा तत्कार्यमायास्यतीति गीतोपदेशने भीष्ममुक्तौ च तथैव तदा प्रकटीभविष्यति । अन्यदा तु मातृप्रार्थनया रूपान्तरमेव प्रदर्शयिष्यतीति भावः । यदैव तूष्णीं




 इत्युक्त्वासीद्धरिस्तूष्णीमित्यत्र आत्मपदेनेदमाकूतम् ॥ यथात्मा अविकृतो नित्यः शुद्धः सदूपस्तथेयं मायाप्युक्तगुणविशिष्टा । अत एव तादृशगुणविशिष्टलीलायाः प्रत्यायिका,नासत्पदार्थस्य । संसार