पृष्ठम्:श्रीसुबोधिनी.pdf/१७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६५
जन्मप्रकरणम्अध्यायः


अत एव पूर्वस्कन्धे उत्पत्तिनिरूपणेन स्वरूपत एव भक्ता निरूपिताः । प्रेमज्ञानं निरोधश्च यथैव भवति तदत्रैव वक्ष्यते । आर्थिकमत्र नोच्यते । इति मां गोकुले नय ॥ तत्र स्थापयित्वा तत्रत्यां कन्यामत्रानयेति मुखतो नोक्तम् । एतदुत्वैव पश्चात्तूष्णीं जात इति ज्ञातव्यम् । एभिर्वचनैर्भगवता वसुदेवदेवक्योः स्वाऽवतारात् पूर्वं तदनन्तरं च दुःखप्राप्तौ हेतुरपि निरूपित इति ज्ञेयम् । तथाहि । मत्तः कामानभीप्सन्ताविति वाक्यात्तदर्थमेव भगवदाराधनं पूर्व कृतं, न तु भगवदर्थम् । तस्य चानिष्फलत्वाद्धर्याविर्भावे सौन्दर्यं दृष्ट्वा तादृशः सुतो वृतो, न तु स्नेहेनार्त्त्या प्रभुप्राकट्यं वृतम् । अत एव वरं मत्सदृशमित्यादिना स्वप्राप्त्यनन्तरमपि ग्राम्यभोगभोजनमेवोक्तम् । एवं सति स्वसाम्यमन्यत्रादृष्ट्वा स्वस्यैव तथाविर्भावने प्रभोर्निबन्धोऽभूत् । मुक्तानामपि दुरापश्य स्वरूपस्याल्पार्थे प्रकटीकर्णमाप्तितं यतः । अदृष्ट्वान्यतममितिवाक्येनायमेवार्थो ज्ञापितः प्रभुणा । अतोऽधुना प्रभुपाकट्यनिमित्तकः कंसकृतो निर्बन्धोऽभूत् । पुत्रत्वे निर्बन्धात् कीर्तिमदादिपुत्रनाशोऽपि । साम्ये निर्बन्धाद्गुणैस्तत्सम्भवाद् गुणसमसंख्यानां तेषां तथा, मर्यादारक्षायै तद्दण्ड इवायं प्रभुणा सम्पादितः । अद्भुतकर्मत्वाद्भगवत एतयोः स क्लेशः स्नेहाऽतिशयहेतुरभूत् । क्लेशेन प्राप्तेऽर्थे तस्यावश्यकत्वात् ॥ आविभीवे पुत्रतया साधनं तु तपोऽभवत् *। अग्रे लीलारसप्राप्तौ साधनं मृग्यमेव हि ॥ भक्तिमार्गीयमित्यात्मवियोगमकरोद्धरिः*। तदा तु स्वत एवासीद्भगवद्भावसन्ततिः ॥ एतावन्ति दिनान्यासन्नेवं कुर्वन् भविष्यति * एतावन्मासिकश्वासीदेवमेवं करिष्यति॥ एतावद्वार्षिकश्चासीत्तेन चैवं विधाः शुभाः *। लीलाः कुर्वन् साग्रजः श्रीप्रभुस्तत्र भविष्यति ।। कुशल्यास्ते साग्रजो नु कदा