पृष्ठम्:श्रीसुबोधिनी.pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११
जन्मप्रकरणम् । १ । अध्यायः । १


 पितामहा इति द्वाभ्याम् ॥ श्रुतदृष्टभेदेन मे पितामहाः पाण्डवाः समरे दुरत्ययं कौरवसैन्यसागरं वत्सपदं कृत्वा यत्प्लवा अतरन्निति संवन्धः । एक एव पौत्र उर्वरितः । पञ्चापि पिता- महाः, त्रयो वा । क्षेत्रजेषु, क्षेत्रस्य स्वकीयत्वाभावान्न बीजिनः । यत्र पुनः क्षेत्रं यथाकथञ्चित् स्वकीयं, तत्फलं बीजिन एव ।। समर इति ।। मरो मरणं, तत्सहिते । अवश्यं युद्धे मरणमिति । तथा सति कोऽपि न मृत इति भगवत्संनिधिमाहात्म्यमुक्तम् । अमरञ्जया भीष्मादयः । तेषाममरजयः संज्ञाहेतुरिव जात इति, संज्ञायां भृतॄवृजीत्यादिना खश् । देवानपि जयन्तीतीन्द्रपुत्रत्वा- ऽऽदिनापि न निस्तारसंभावना, देवदत्तशस्त्रैश्च न प्रतीकारः । न च तेषां कदाचिदपि अमरञ्जयत्वं गच्छतीत्याह ॥ देवतेति ॥ देववत् सत्यसंकल्परूपं व्रतं यस्य । अनेन भीष्मस्य स्वधर्म- त्याजनसामर्थ्यमपि तेषां जातमित्युक्तम् । देवव्रतो भीष्मः । तथात्वेन प्रसिद्धः । अन्येऽपि द्रोणादयस्तथा । देवव्रताद्या ये अतिरथाः । स चेदाद्यः, तद्रूपा एवान्ये। तथाभूता अप्यतिरथाः अलौकिकसर्वसामर्थ्यातिशययुक्ताः । अस्ति मत्स्यस्तिमि म शत- योजनविस्तृतः इति वाक्यात्।तद्भक्षकस्ततोऽप्यधिकः सहस्रांशेन अनेन तत्समुद्रे पतितस्तत्रत्योऽपि न जीवति, विजातीयस्य का वार्त्तेत्युक्तम् । तेषां दैत्यावेशेनातिक्रूरत्वाज्ज्ञातिघाताय तथोक्तम्।



वान्न तु केनचिद् द्वारेणेत्युच्यते । तेन तञ्चरित्रेऽपि साक्षात्पुरुषार्थ- साधकत्वं, न तु पुण्यद्वारेति ज्ञापितं भविष्यतीति तथेत्यर्थः॥ क्षेत्रं पाण्डोः, बीजिनो धर्मेन्द्रादयः । एकस्वामिकक्षेत्रजत्वेन पञ्चापि। एकक्षेत्रजत्वेन तु त्रय एव पितामहा भवन्ति॥स्वधर्मत्याजनसामर्थ्य- मपीति ॥ भगवदिङ्मितकरणं तद् देवव्रतं, तद्विरुद्धं तद् दैत्यवतम् । तथाच देवव्रते भीष्मे तिमिङ्गलत्वं दैत्यव्रतं कौरवैः संपादितमिति तेषां कौरवाणां तथा सामर्थ्यं जातमित्यर्थः । इदमतिसामर्थ्यमिति