पृष्ठम्:श्रीसुबोधिनी.pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५३
जन्मप्रकरणम्अध्यायःः


जानीयात् स्वयमागत्य युद्धं कुर्यात् । अत एव स दोषस्तदवस्थ इति । तस्य जन्माज्ञानं प्रार्थयति-


 जन्म ते मय्यसौ पापो मा विद्यान्मधुसूदन ।।
 समुद्विजे भवद्धेतोः कंसादहमधीरधीः ॥ २९ ॥


 जन्म त इति ॥ असौ कंसस्ते जन्म मा विद्यात् । यतोऽयं पापः । तर्हि मत्स्वरूपं न जानासीतिचेत्तत्राह ।। मधुसूदन इति ॥ यद्यप्येतज्जानीमस्तथापि मध्यमपक्षशङ्कया प्रार्थ्यते । ननु मध्यमपक्षे को दोपः । अविश्वासस्तु न कर्त्तव्य इतिचेत्तत्राह ।। भवद्धेतोः कंसादहं सम्यगुद्विजे ॥ विश्वासः कर्त्तव्य इति चेत तत्राह ।। अधीरधीरिति ॥ न हि भगवति उत्पन्ने परमानन्दे कोऽपि क्लेशहेतुर्भवितुमुचितः। भवद्धतोरित्यनेनैतज्ज्ञापयति ॥२९।।

 यद्ययं जानीयादस्मादुत्पन्नो भगवानन्यत्र तिष्ठतीति तदा निर्बन्धेन समानयनं वा प्रार्थयेत् पूर्वं प्रतिज्ञातत्वात् । अतोऽस्य ज्ञानाभाव एवोचितः । रूपान्तरस्वीकारे त्वन्यत्रापि स्थापयितुं शक्यते, नत्वनेन रूपेणेत्युपसंहारं प्रार्थयति--


 उपसंहर विश्वात्मन्नदो रूपमलौकिकम् ।।
 शङ्खचक्रगदापद्मश्रिया जुष्टं चतुर्भुजम् ॥ ३० ॥


 उपसंहरेति ॥ अदो वेदवेद्यमलौकिकं रूपं लोके उचितं न भवतीत्युपसंहर ॥ विश्वात्मन्निति रूपग्रहणे उपसंहारे च सामर्थ्यं द्योतितम् । स हि विश्वास्मिन् सर्वाण्येव रूपाणि गृह्णाति




इदानीं मारणमन्यत्र गमनं च मध्यमः पक्षः । एवं सत्यपि यदि तममारयित्वैवान्यत्र गतिर्भवति तदा स्वतस्तन्मारणानिवृत्तिर्भवतीति तथापि दोषानिवृत्तिरित्याहुः,मध्यमपक्षे स्वतइत्यादिना॥ तेन जन्मा- ऽज्ञानस्यावश्यकत्वमुक्तं भवति ॥ २०