पृष्ठम्:श्रीसुबोधिनी.pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४१
जन्मप्रकरणम्अध्यायः


अलौकिको लोक एव ज्ञापकः शोभातिशयो निरूपितः। त्रितयाऽपेक्षयाप्यतिशयः । अनेनैव विश्वासेन अद्यैव यदैव चरणप्राप्तिस्तदैव स्वस्थः शेते मृत्युनिवारणार्थं यनं च न करोति । मृत्युः पुनः स्वत एव निवर्त्तते । भगवचरणारविन्दमत्र वर्त्तत इति अस्मादसाध्यादपगमनं युक्तमेव । शास्त्रं तु प्रमाणम् । संवादस्तु अलौकिकभावसिद्धिः । कालनियन्ता च भगवान् । अतोऽनुभवप्रमाणयुक्तयोऽत्रैव सन्तीति न पूर्ववदस्मिन् मार्गे शङ्का । निष्कपटतया प्रवृत्तौ तु नात्र व्यभिचारः ॥ २७॥

एवं शरणागतौ हेतुमुपपाद्य त्रयं प्रार्थयति-


 स त्वं घोरादुग्रसेनात्मजान्न-
 स्त्राहि त्रस्त्रान् भृत्यवित्रासहासि ॥
 रूपं चेदं पौरुषं ध्यानधिष्ण्यं
 मा प्रत्यक्षं मांसदृशां कृषीष्ठाः ।। २८॥


 स त्वमित्यादि त्रिभिः।। अत्रावसरे त्रयं संभवति । भगवान् इदानीमेवान्तर्हितो भवेत् । पश्चात् स्वेच्छयाऽन्यत्र स्थितः कंसं मारयेत् । तदिमां कथां कंसः श्रुत्वा मारयेदस्माञ्ज्ञानदापनयोर्नियोगात् । अतो रक्षा प्रार्थनीया । इदानी वा कंसं मारयेत् ततः कंसपक्षपातिनः पश्चादस्मान् मारयेयुः । तदर्थमिदं रूपं लौकिके नख्यापनीयमितिप्रार्थनीयम्। एवंरूपेणात्रैव च स्थितिरपि संभवति । तदा अलौकिकं दृष्ट्वा प्राकृतो लोको द्वेष कुर्याद्, अस्मदादयश्च शीघ्रं मुच्येरन्, भक्तिरसानुभवश्व न स्याद् मर्यादा च भज्येतेति । अतो रूपाप्रदर्शनमार्थना युक्तैव । एतत्सर्वदोषपरिहारार्थ सांप्रतं कंसस्याज्ञानं भवत्विति प्रार्थना । इदानीं मारणे वा युद्धसमये स्वजीवनार्थम् । अनुपसंहारे पूर्वोक्तपक्ष




 इदानी मारणे वेत्यादि ॥ रक्षाप्रार्थनेति शेषः । अस्मिन् पक्षे