पृष्ठम्:श्रीसुबोधिनी.pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४८
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे


नि तेषामपि लयमाशङ्क्य तन्निवृत्त्यर्थमाह ॥ अशेषसंज्ञ इति ॥ अशेषाः सर्वाः संज्ञा यस्य । सर्वशब्दवाच्यो भगवानेक एवेति एक एव शिष्यत इत्यर्थः ॥ २५ ॥

 एवमाधिभौतिकानां सर्वेषां लयस्थानभूतोऽध्यात्मा उक्तः। आधिभौतिक रूपमाह-


 योऽयं कालस्तस्य तेऽव्यक्तबन्धो
 चेष्टामाहुश्चेष्टते येन विश्वम् ॥
 निमेषादिवत्सरान्तो महीयाँ-
 स्तं त्वेशानं क्षेमधाम प्रपद्ये ॥ २६ ॥


 योऽयं काल इति ॥ आधिभौतिकानामाधिभौतिकभूतो भगवान् ,न त्वाधिभौतिक एव । तथात्वज्ञापकं,कालो यस्य चेष्टा इति । कालप्रेरितानि सर्वाण्येवाधिभौतिकानि । कालः सर्वेषां निमित्तभूतः । तस्य सर्वेषां मूलभूतस्य स एव भवानिति ते तव चेष्टामाहुः । ननु भगवतश्चेष्टासत्त्वे किं प्रमाणं,चेष्टाया वा कालत्वे तत्र, आहुरिति चेष्टायाः कालत्वे मानमुक्तम् । चेष्टासत्वे मानमाह ॥ चेष्टते येन विश्वमिति ॥ येन कालेन विश्वमेव चेष्टते । न हि कारणस्य चेष्टाभावे कार्ये चेष्टा भवति । कालवशाच चेष्टा चेष्टायाः कर्मरूपत्वात् । कर्म च कालजनितम् । काले कर्म- विधानात् । अतो भगवच्चेष्टारूपः कालः । ननु प्रकृतिकारणपक्षे तद्द्वारा कार्यपक्षे वा न चेष्टारूपः कालः सिद्ध्येदित्याशङ्क्याह ।। अव्यक्तवन्धो इति ॥ अव्यक्तस्य प्रकृतेर्वन्धुः सर्वकार्यकर्ता । अतः प्राकृतकार्यपक्षेऽपि चेष्टारूपः कालः। आधिदैविककालस्य भगवद्रूपत्वात् तद्व्यावृत्त्यर्थमाह || निमेषादिर्वत्सरान्त इति ॥ यद्यपि परमाणुकाल आदिभूतस्तथापि परमाण्वादि- लवान्तानामतिसूक्ष्मत्वाद्व्यवहारानौपयिकत्वमाशङ्क्या निमेपादिरेव