पृष्ठम्:श्रीसुबोधिनी.pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
जन्मप्रकरणम् ।१।
१४७
अध्यायः । ३



 व्यक्तेऽव्यक्तं कालवेगेन याते
 भवानेकः शिष्यतेऽशेषसंज्ञः ॥ २५ ॥


 नष्टे लोक इति । आधिभौतिकस्य सर्वस्याध्यात्मन्येव लयः । तस्यैवात्मत्वप्रतिपादनात् । दृश्यते च स्वप्नादौ बाह्याप्रकाशेऽपि आन्तरः प्रकाशः। तस्मादयं भगवानात्मा । अन्यस्य लयाऽवधित्वं नास्तीति तस्य लयाऽवधित्वमाह ।। लोके प्रकाशे, चतुर्द्दशलोकेषु च नष्टेषु सर्वनाशो नियतकाल इति ज्ञापयितुमाह ॥ द्विपरार्द्धावसान इति ॥ ब्रह्मण आयुः परशब्देनोच्यते । तस्यार्द्धं परार्द्धम् । पराईद्वये ब्रह्मसमाप्तिः । बन्धमोक्षव्यवस्था लोके वक्तुं ब्रह्मण आयुषोऽव्यवहारो ब्रह्मण उत्तरायुष्येव ब्रह्माण्डस्थानां मुक्तिरिति ज्ञापनार्थः । द्विपरार्द्धस्याऽप्यवसाने समाप्तौ ब्रह्माण्डस्य तु प्रलयस्तदैव भवति । तदा तत्त्वानि तिष्ठन्ति । तेषामपि प्रलयमाह ॥ महाभूतेष्वादिभूतं गतेष्विति ॥ आदिभूतशब्देनाहङ्कार उच्यते । अग्रे महत्तत्त्वस्याऽपि प्रकृतौ लयस्य वक्ष्यमाणत्वात् । अहङ्कारोऽपि महति लीयत इति ज्ञापितम् । भूतानामादिभूत इति व्युत्पत्त्या आदिभूतशब्दवाच्योऽहङ्कारो भवति । आदौ भूतो जातश्चेद् महत्तत्त्वमेव । व्यक्ते महत्तत्त्वे प्रकृतिं गते सति व्यक्ताव्यक्तपदाभ्यामेतत् सूचयति । अक्षरात् प्रकृतिपुरुषविभागपक्षे प्रकृतिपुरुषयोरप्यक्षरे लयः । कालादीनामव्यक्ततैव । किं बहुना सर्वमेव व्यक्तमव्यक्त प्रविष्टम् । तत्र प्रवेशे कालवेग एव हेतुः । भगवतः सर्वोपसंहारेच्छायां सर्वोपसंहारार्थमाधिकारी कालो वेगवत्तरो भवति । एवं स्वयमप्यक्षरे । अक्षरं पुरुषोत्तमे पुरुषोत्तमाभिन्ने वा अक्षरे । तदा भवानेव एकः शिष्यते । तस्य भगवतः स्वरूपाणि यानि स्थितान्याधिदैविका-




 पुरुषोत्तमाभिन्न इति ॥ पुरुषोत्तमचरणात्मक इत्यर्थः ॥