पृष्ठम्:श्रीसुबोधिनी.pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४१
जन्मप्रकरणम्अध्यायः



 सर्गाय रक्तं रजसोपबृंहितं
 कृष्णं च वर्णं तमसा जनात्यये ॥२०॥


 सत्वमिति ॥ यथा पिता कृषीवलादिर्वा पुत्राऽन्नादेरुत्पादकः । यथा वा ब्रह्मादयो, वृष्टिद्वारेन्द्रादिस्ते गुणावतारा उच्यन्ते । तादृशस्त्वनिरुद्धः। तत्र ब्रह्मविष्णुशिवानामेव प्रत्येकगुणैरुत्पत्त्यादिनियामकत्वं न त्वनिरुद्धस्येत्याशङ्क्या तस्यैव त्रितयमाह ॥ त्रिलोकस्थितये स्वमायया शान्त्या सत्त्वं विभर्षि। तस्य सत्त्वस्य स्वरूपमाह ।। आत्मनः शुक्लं वर्णमिति।। खल्विति प्रसिद्धिः। कृते शुक्लश्चतुर्बाहुरित्यादिवाक्यादुपाधिकालरूपाण्येवास्मिन् पक्षे भगवद्रूपाणि । तदर्थ गुणान् वदन् रूपाणि वदति ॥ सर्गाय रक्तरूपं विभपीति सम्बन्धः । तस्य रूपस्य सहजत्वाभावायाह ।। रजसोपबृंहितमिति ॥ तथैव कृष्णं वर्णं जनानामत्यये नाशार्थं बिभर्षीति सम्बन्धः ॥ २० ॥

 सङ्कर्षणात्मकमाह-


 त्वमस्य लोकस्य विभो रिरक्षिषु-
 र्गृहेऽवतीर्णोऽसि ममाऽखिलेश्वर ॥
 राजन्यसंज्ञाऽसुरकोटियूथपै-
 र्निव्यूह्यमाना निहनिष्यसे चमूः ॥ २१॥


 त्वमस्येति ॥ अस्य लोकस्य रिरक्षिषुः रक्षितुमिच्छुः सन् मे गृहेऽवतीर्णोऽसि । अवश्यरक्षायां हेतुः ॥ अखिलेश्वरेति ॥ | विभुरिति सामर्थ्यम् । इदं सङ्कर्षणकार्यं, देवान् प्रति तद्वेषिदैत्यवधादेव, न तु सर्वनाशकत्वेन । अतो देवांशो जगतो रक्षक एव दैत्यानामेव निवारकस्तदाह । राजन्यसंज्ञेति ॥ राजन्या राजान इति संज्ञामात्रं, वस्तुतस्त्वसुरा एव । तेषां कोटयः