पृष्ठम्:श्रीसुबोधिनी.pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३८
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे


भवत्स्वरूपाद्व्यतिरेकतः । ल्यब्लोपे पश्चमी । तथाच व्यतिरेकं प्राप्यैव सन् । अन्यथैकरसे ब्रह्मणि विविधरूपत्वभानं न स्यादिति यो व्यवस्यते सोऽबुधः। धर्मिग्राहकमानेन शुद्धस्यैव ब्रह्मणस्तथैव सिद्धेः । एतदेवाह ॥ विनेति ।। वस्तुन एव तथात्वादाकारदर्शनानन्तरं यो भक्तकृतः,कराऽम्बुजं पदाऽम्बुजं नयनाऽम्बुजमित्यादिरूपो वादः सोऽनुवादः, तं विना तत् कराम्बुजाऽऽदिकं स्वरूपव्यतिरिक्तत्वेन मनीषितं मनसा सत्त्वेनाकलितं न हि भवति । ननु प्राकृतेष्वपि भगवत्संबन्धात् सत्त्वोत्पत्त्या तथा प्रतीतौ न दोष इत्यत आह ।। सम्यगिति ॥ स यथा सैन्धवघनोऽनन्तरोऽवाह्यः कृत्स्नो रसघन एवं वा अरे अयमात्माऽनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघनः, असङ्गो ह्ययं पुरुषः । अथाऽत आदेशो नेति नेतीत्यादिश्रुतिविचारदशायां त्यक्तं प्राकृतधर्ममुपाददद्भवतीत्यर्थः । तैः सह सम्बधे सति हि तेषु सत्त्वोत्पत्तिसंभावना । तस्यैवाभावात्तदसंभव इति भावः ।। अथवा,यः पुमानात्मनो द्रष्टुः स्वस्य दृश्येषु गुणेषु करपादादिषु भगवान् सन् वर्तमान इति व्यवस्यते सोऽबुधः । तत्र हेतुः ॥ अस्वव्यतिरेकत इति । तेष्वात्मत्वेनाभिमतादभिन्नत्वादित्यर्थः । अव्ययाऽन्तप्रयोगेणाविकृतत्वं सूच्यते करादिषु । शेषं पूर्ववत् । अतोऽस्मिन्नपि पक्षे कोऽपि त्वयि प्राकृतो धर्मो नास्तीति वासुदेवो भगवान् ॥ १८ ॥ ॥ प्रद्युम्नरूपं भगवन्तं निरूपयति-


 त्वत्तिऽस्य जन्मस्थितिसंयमान् विभो
 वदन्त्यनीहादगुणादविक्रियात् ।।
 त्वयीश्वरे ब्रह्मणि नो विरुद्ध्यते
 त्वदाश्रयत्वादुपचयते गुणैः ॥ १९॥

 त्वत्तोऽस्येति । स हि जगत्कर्ता निरूपितः । स्मृतिर्हि-