पृष्ठम्:श्रीसुबोधिनी.pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३६
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे


तडागे तदुद्भवैश्छन्ने कचित प्राकट्ये तावन्मात्रत्वं, तदुद्भवानां वाऽवच्छेदकत्वं न सम्भवति । तथा प्रकृतेऽपि व्यापकस्यैव तव एकदेशे प्रकटस्य न बाह्यान्तरभेदः सम्भवति । प्रतीतिस्तु उपपादितैव । परिच्छिन्नत्वमप्यनेनैव परिहृतम् । अस्मिन्नर्थे शास्त्रीयं हेतुत्रयमाह ॥ सर्वस्य सर्वात्मन आत्मवस्तुन इति ॥ सच्चिदानन्दरूपो भगवान् जगद्रूपो भगवान् सद्रूपः, चिद्रूपा जीवात्मानः, आनन्दरूपः स्वयं तेषां फलरूपः । अत्र व्यावकत्वं जगतो जीवानां फलस्य च न सम्भवति । त्रयाणामपि स्वरूपं भगवानेव, तदाह ॥सर्वस्य सर्वरूपस्य सर्वेषामात्मरूपस्य सर्वात्मनां च वस्तुरूपस्य फलरूपस्य च आत्मना न परिच्छेदः । नाऽप्यात्मनो महतः । अतो भगवदंशानामंशान्तरैर्भगवता वा परिच्छेदः सम्भवति । न तु भगवतः केनापि प्रकारेण । तद्व्यतिरिक्तस्यान्यस्याभावात् । आत्मनैवात्मपरिच्छेदपक्षोऽग्रे विवेचनीयः ॥ एवं वैदिकप्रकारेण पञ्चात्मको भगवान् निर्दोषपूर्णगुणविग्रह एवायमिति निरूपितः ॥ १७ ॥

 तन्त्रप्रकारेण चतूरूपो निरूप्यते-


 य आत्मनो दृश्यगुणेषु सन्निति
 व्यवस्यते स्वव्यतिरेकतोऽबुधः।।
 विनानुवादं न च तन्मनीषितं
 सम्यग यतस्त्यक्तमुपादत् पुमान् १८ ॥


 य आत्मन इत्यादिचतुर्भिः ॥ तत्र तन्त्रे प्रथमो वासुदेव- स्तत्र श्रीर्माया । यत् प्रवदन्ति मायाम् *। इति वाक्यात् मोक्ष- प्रतिबन्धार्थं तया केवलया जगत् सृज्यते । तत्र चेत् सद्बुद्धि- स्तदा प्राणी नमुच्यते इति तन्मतं वदन्नेव चतुर्भूर्त्तिर्भगवानवतीर्ण