पृष्ठम्:श्रीसुबोधिनी.pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२७
जन्मप्रकरणम्अध्यायः


स्तस्मिञ्जाते सम्यग्भ्रमो यस्य । तादृशश्च भगवच्छास्त्रे स्मृतिशास्त्रे चोत्सवाविष्टः । तादृशे कर्मणि शास्त्रेणापर्युदस्तः । पुत्रस्य सर्वलक्षणसंपत्तावेव तथाऽधिकार इति कृष्णपदम् ॥ मुदेति हर्षस्नेहात्मक इति भक्तिसूचकः । गवाम् अयुतं द्विजेभ्य आस्पृशत् । ब्राह्मणानुद्दिश्य दशसहस्रं गावो दत्ताः । ननु स्नात्वा गावोदेयाः । कथमेवमेव संकल्पं कृतवानित्याशङ्क्याह । मुदाप्लुत इति ।। हर्षजलेनैव स्नातवानित्यर्थः ॥११॥

 ननु पुत्रः संस्कर्तव्यो जातकाख्येन कर्मणा । तत् कथं नकृतवानित्याशङ्क्य प्राकृत एव तस्य संस्कार इति, नास्मिंस्तदपेक्षेति तज्ज्ञानं स्वस्य वर्तत इति ज्ञापयन् भगवन्तं स्तौतीत्याह--


 अथैनमस्तौदवधार्य पूरुषं
 परं नताङ्गः कृतधीः कृताञ्जलिः॥
 स्वरोचिषा भारत सूतिकागृहं
 विरोचयन्तं गतभीः प्रभाववित् ॥१२॥


 अथैनमिति ॥ अथ कर्मसमाप्तिं विधाय तदनन्तरमेनं पुत्रत्वेनाविर्भूतं भगवन्तमस्तौत् । स्तोत्रमुत्कृष्टे कर्त्तव्यमिति कथं पुत्र स्तोत्रमित्याशङ्क्याह ।। अवधार्य पूरुषमिति ॥ पूर्वोक्तवर्णनप्रकारेण परः पुरुषः पुरुषोत्तम एवायमित्यवधार्य, अभिनन्दनाऽऽत्मकमपि स्तोत्रं भवतीति तद्व्युदासार्थं नताङ्गः । नतमङ्गंयस्य । नमस्कारं कृत्वेत्यर्थः । यो भगवाञ्जातो यादृशस्तं तथैव ज्ञात्वा स्तोत्रमुचितम् । अन्यथा सन्तमन्यथा चेत् प्रतिपद्यते




 सम्यग्भ्रमो यस्येति॥ विविधपदार्थैर्महानुत्सवः कार्य इति बुद्ध्या तत्र तत्र मनोधावनं भ्रमः । पुरःप्रकटे भगवत्यत्रापि मनोधावनस्यानुचितत्वात् । परं तूत्सवरसस्तादृश एवेति भक्तिमार्गे स गुण एवेति भगवच्छास्त्रेणापर्युदस्तः ॥