पृष्ठम्:श्रीसुबोधिनी.pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२४
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे


विधाय तेभ्यश्चतुर्विधपुरुषार्थान् प्रयच्छतीत्युक्तम् । तत्र ज्ञानक्रिययोः प्रकारभेदाः सन्तीति ज्ञापयितुं सर्वशास्त्ररूपाणि भगवदाभरणान्यनुवर्ण्यन्ते ज्ञानवैराग्यरूपेण-


 महार्ह वैदूर्यकिरीटकुण्डल-
 त्विषा परिष्वक्तसहस्रकुन्तलम् ॥
 उद्दामकाञ्च्यङ्गदकङ्कणादिभि-
 विरोचमानं वसुदेव ऐक्षत ॥१०॥


 महाहेति ॥ महान् अर्हो मूल्यं यस्य तादृशवैदूर्ययुक्तं किरीटं कुण्डले च,तेषां त्विषा कान्त्या परिष्वक्तान्यालिङ्गितानि सहस्रं कुन्तलानि यस्य । भगवन्मुखनिरीक्षकाः शास्त्राभिज्ञा जीवा भगवन्मुखामोदपानरताः षट्पदा इव भक्तौ परितश्चकासते । तेषां वेदः सांख्ययोगौ च शोभाजनका भवन्ति । वेदसांख्ययोगानां प्राप्तिश्च सर्वलोकप्रसिद्धाद् गुरोरेव भवतीति वैदूर्यरूपेण निरूपितः । वेदे काण्डद्वितयम् । योगोऽपि साधनफलरूपो द्विविधः । सांख्यमपि न्यासज्ञानभेदेन द्विविधम् । एवं षट्शास्त्राणि निरूपितानि




दानम् ॥ भगवन्मुखनिरीक्षका इत्यादि। अत्राय भावः। विभर्ति सांख्यं योगं च देवो मकरकुण्डले इति वाक्यात्तद्रूपयोस्तयोः सहभावेन किरीटस्योक्तेमौलिपदं पारमेष्ट्यमित्यत्रापि तद्रूपो वेद एवोच्यत इत्यवगम्यते । सर्वप्रमाणानामुपरिस्थितिस्तस्यैवोचिता यतः। एवं सति तज्जनितज्ञानमेव तडिद्रूपमिति तत्परिष्वङ्गोक्त्या तेषां तथात्वमेव संपद्यतइति जीवानां तत्र स्थितिरयुक्तेतिशङ्कानिवारणाय भगवन्मुखेत्याद्युक्तम् । अपरं च तेषां बहुत्वेऽपि तडित्येकत्वोक्त्या तज्जनितस्य भक्तिभावस्यैकरूपत्वं मूले ज्ञाप्यते । तेन वेदादीनां भक्तिरेव फलमिति शापितं भवति । अर्हस्य प्रापकद्रव्यरूपत्वेन तादृशोऽत्र गुरुरेवेति तथोक्तम् । अन्यथा त्वमूल्यपदमेव वदेदिति भावः । इदं च भक्तिमन्महापुरुषानुग्रहादेवेति ज्ञापनायार्हे महत्त्वमुक्तम् । अत