पृष्ठम्:श्रीसुबोधिनी.pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
जन्मप्रकरणम्अध्ययः


भावात, प्रपञ्चविलयप्रसङ्गाच्च । तत्रैव वंशे देवकीगृहदेशे मायो- द्गमेन प्रकटितपरमानन्दस्य । तावति देशे तेन प्रकारेण मायां दूरीकृतवानिति अंश एव स भवति । द्वितीयस्कन्धविवरणे चैतत् समर्थितम् अदीनलीलाहसितेक्षणोल्लसदित्यत्र । शास्त्रार्थाऽपरिज्ञानादंशभगवत्पदाभ्यां लोको भ्राम्यति । अंशाऽवतारप्रसिद्ध्या वा प्रश्ने तथोक्तम्। प्रद्युम्नांशेनेति केचित् । वंशसम्बन्धस्तस्यैवेति । अवतरणं वैकण्ठादत्रागमनम् । तच्च तत्त्वद्वारापि भवतीति तनिवारणार्थं साक्षात्त्वकथनाय विष्णोरित्युक्तम् । माहात्म्यज्ञानार्थं वीर्याणां प्रश्नः । अचिन्त्यैश्वैर्यबोधकानि चरित्राणि वीर्याणि । शंस । कथय । सूक्तसाधारण्येनानुशासनरूपेण कथयेत्यर्थः । न इति विशेषतः स्वस्य तदाकाङ्क्षित्वं निरूपितम् ॥ २॥

 स्वतन्त्रपुरुषार्थत्वाच्चरित्रमात्रमेव पृच्छन् मत्स्याद्यवतारेष्व- ऽप्ययमेव भगवानवतीर्ण इति तस्य च वीर्याणि चरित्रं चोक्तमिति व्यर्थः प्रश्न इति शङ्कां निवारयति---


 अवतीर्य यदोवंशे भगवान् भूतभावतः ॥
 कृतवान्यानि विश्वात्मा तानि नो वद् विस्तरात्॥३॥


 अवतीर्येति ॥ यदोर्वंशे भगवानवतीर्य यानि कृतवाँस्तानि- सर्वाण्येव कथयेति सम्बन्धः । वीर्याधिक्यास्तित्वकथनाय बहुकालावस्थानं सूचयति ॥ वंश इति ॥ तच्चरित्रं सर्वमेव धर्माऽऽत्मकमपीति वक्तुं यदुसम्बन्धः । असमासस्तु ततोऽप्याधिक्यसूचकः । व्यसनावेशतया अप्रयोजककरणं वारयति ॥ भगवानिति ।। अवतारप्रयोजनं सामान्यतः स्वज्ञातमाह ।। भूतभावन इति ।। भूतानि भावयत्यनुभावयतीति । भगवानेव संसारे स्थितो