पृष्ठम्:श्रीसुबोधिनी.pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११८
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे


रीक्षणे यस्य । अम्बुजौ वा सूर्यचन्द्रमसावीक्षणे यस्य । अम्बुजे वा पञ्चाग्निविद्यया साधितरूपवति ईक्षणं ज्ञानं यस्य । अम्बुजाया इ: कामस्तदेव क्षणं सुखं यस्य । अम्बुजे ब्रह्माण्डे वा पालनार्थमीक्षणं यस्य । अम्बुजायां लक्ष्म्यामीक्षणं मुखं यस्य वा। भोगायनतत्वात् । अम्बुजायां पृथिव्यामेव ईक्षणं यस्य, नान्यत्र । एवमनेकधा भगवतः श्रीनिरूपयितव्या ज्ञानाऽऽत्मिका । मध्ये निविष्टभ्रमरमेव अम्बुजं नेत्रतुल्यं भवति । निश्चलश्च भ्रमरः । तेन मकरन्दपूरस्तत्र निरूपितः । दयाऽमृतादयोऽत्र मकरन्दाः । तत्सम्बन्धे सर्वोऽपि मधुपो भवतीति निरूपायितुं प्राकृतैरप्युपमीयते । यथा वा जलेऽद्भुतरूपं भवति कमलमेवं सम्पूर्णेऽपि रूपेऽद्भुतरूपे नेत्रे भवतः। अनेनाद्भुता ज्ञानशक्तिनिरूपिता । क्रियाशक्तिं निरूपयँश्चतुर्विधमपि ज्ञानसाह ।। चतुभुंजमिति ॥ चत्वारो भुजाः क्रियाशक्तयो यस्य । चतुर्विधकार्यार्थं हि भगवदवतारः । तान्येव कार्याणि चतुर्भुजरूपेणोच्यन्ते । चत्वारो वा पुरुषार्थाः, भूतानि, धर्मादयो दिक्पाला वा भुजा




 चतुर्विधमपीति ॥ प्रमाणप्रमेयसाधनफलरूपमपीत्यर्थः । अत्रायं भावः । सम्पूर्णस्वरूपवर्णने ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि च वाच्यानि । तत्र ज्ञानेन्द्रियेवीक्षणमेवोक्तम् । कर्मेन्द्रियेषु भुजा एवोक्ताः तनैकेनैव पूर्णा ज्ञानशक्तिः, क्रियाशक्तिश्च निरूपतेति ज्ञायते । एवं सति कर्मेन्द्रियं निरूपयन् यद्भगशब्दार्थरूपं ज्ञानं निरूपयति । तेन जीवानामिव भगवतः कर्मेन्द्रियाणि न ज्ञानजनकानीति न, किन्तु स्वयं चिद्रूपाणि पूर्णज्ञानजनकानीति ज्ञापयति ।। चतुर्विधकार्यार्थमित्यादिना चतुर्विधक्रियाशक्तिविवरणम् । व्यूहकार्याण्येव चतुर्विधानि तानि । तेषां नियतकार्यत्वात् । भगवद्भुजानां क्रियाशक्तिरूपत्वेन सर्वेषां क्रियावतां मूलत्वात् पृथिव्यादिचतुर्णामेव भूतेषुक्रियावत्त्वात्तदाधिदैविकरूपत्वमपीत्याशयेन भूतत्वमुक्तम् । तेन लीलामध्यपातिनां तेषां प्रभुभुजरूपत्वमेव, न प्राकृतत्वमिति भावः।