पृष्ठम्:श्रीसुबोधिनी.pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११५
जन्मप्रकरणम्अध्यायः


भूत इति न पूर्वप्रक्रियाऽतः परमुपयुज्यते । किन्त्वयमेव बहिः सेव्य इति निरूपितम् । प्रादुरासीत् प्रादुर्भूतो जातः । अकस्मात् प्रकटः । अन्तरनुभूयमानो बहिर्दृष्टः । न तु कश्चन व्यापारो देवक्यास्तत्र जातो निमित्तभूतोऽपि ज्ञानं सावधानता वा । स सम्पूर्ण एवाऽऽनन्दमय इति निरूपयितुमाधारप्रकटीभूतयोदृष्टान्तमाह ॥ यथा प्राच्या दिशीन्दुरिवेति ॥ सर्वोपास्या प्राची दिक् सर्वदेवतामयी। साप्यागमने मार्गमात्रं, नतु जनने । इन्दुरमृतमयः। इदि परमैश्वर्य इति परमैश्वर्ययुक्त आनन्दमयः। स प्राच्यां दिशि प्रथम पूर्णएव दृश्यते, खण्डास्तु मध्ये प्रान्ते । उच्चैश्च खण्डोऽपि प्राच्यां दृश्यत इति तद्व्यावृत्त्यर्थमाह ।। पुष्कल इति ॥ पूर्णः। पुष्कलशब्देन पुष्टोऽप्युक्तः । तेन निष्कलको निरूपितः । कलकस्यैव क्षयहेतुत्वात् । तथोक्तरीत्या प्राच्यां दिशि पुष्कल इन्दुरित्येको दृष्टान्तः। नन्वानकदुन्दुभे:पनीषु बह्वीषु सतीपु देवक्यामेवाविर्भावे को हेतुरिति शङ्कानिरासाय यथा प्राच्यां दिशि पुष्कल इन्दुरिति द्वितीयो दृष्टान्तः । अत्र प्राच्यादिपदानामावृत्तिर्ज्ञेया । एवं सति पूर्णेन्दुप्राकट्यस्थानं प्राच्येव, तथा पूर्णशक्तेः पुरुषोत्तमस्य प्राकट्यस्थानं देवक्येवेति तथेत्यर्थः । अतः सर्वकलापूर्णो भगवान् सच्चिदानन्दविग्रहोऽकस्मादग्रे प्रादुर्भूत उपविष्टयोस्तयोर्देवकीवसुदेवयोः सतोः । अत एव तयोराश्चर्यं वर्णनं च सङ्गच्छते ।। दासीनां सर्वरक्षार्थं निमित्तीकृत्य तादृशम् *।प्रादुर्भूतो मम स्वामी नैश्चिन्त्यं वाचि पूर्ववत् ॥ ८॥




 नैश्चिन्त्यं वाचि पूर्ववदिति ॥ वाचि उपनिषद्रूपायामित्यर्थः । यतो चाचो निवर्तन्ते अप्राप्य मनसा सह, अदृश्यमग्राह्यं, न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुताऽयमग्निः, न चक्षुषा दृश्यते नोत वाचेत्यादिविरोधः प्राकट्यकथने आपतति । सच,