पृष्ठम्:श्रीसुबोधिनी.pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०६
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे


श्रीशुक उवाच ॥



 इत्यभिष्टूय पुरुषं यद्रूपमनिदं यथा ॥
 ब्रह्मेशानौ पुरोधाय देवाः प्रति ययुर्दिवम् ॥४१॥.


इति श्रीभागवते महापुराणे दशमस्कन्धे

द्वितीयोऽध्यायः ॥ १० ॥२॥

 इतीति । पुरुषमिति ॥ स्वतन्त्रतया सर्वकार्यकर्तृत्वमुक्तम् । यद्रूपं पूर्वM स्तोत्रे यादृशं रूपं निरूपितम्। अनिदं यथैतदुक्तं तथा च न भवति । दैत्यानामपि मुक्तिदानेन हितकर्तृत्वात् । इदमेवं भवदपि तथा न भवति । प्रकारभेदेन सर्वमेव सत्यं सर्वमसत्यमित्यर्थः । ब्रह्मेशानौ कथञ्चिदत्रैव स्थास्यत इति शङ्कया तौ पुरोधायारे कृत्वा देवा दिवं प्रति ययुः । प्रति दिवमिति ॥ एकविंशतिः स्वर्गाः शतं स्वर्गश्चेिति मतिभेदेन स्वस्वस्वर्गे स स.देवो गत इत्यर्थः ।। ययुरिति ॥ मध्ये दैत्यकृतो विघ्नः कोऽपि न जात इति, या प्रापण इति धातुना सूचितम् ।। ४१ ।।


इति श्रीभागवतसुबोधिन्यां श्रीमद्वल्लभदीक्षितविरचितायां

दशमस्कन्धविवरणेद्वितीयाऽध्यायविवरणम् ॥२॥