पृष्ठम्:श्रीसुबोधिनी.pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०२
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे


चोत्पत्ती जगतोऽनादित्वं भज्येत । अलीकत्वं च स्यात् । यथा तव भव आकस्मिकः, एवमेव जगतोऽपि भवेत् । अतः, अभवे आश्रयरूपे आत्मरूपे सत्येव जीवानामुत्पत्त्यादिर्भवेत् ॥ ३८ ॥

 एवं भगवतो लीलया प्रादुर्भावः । स्वरूपनिमित्ताज्ञानं वा। अन्यथा सर्वमेव जगन्न स्यादिति । आनन्दाविर्भावो भगवानिरूपितः । स एव साधनमित्याह-


 मत्स्याश्वकच्छपनृसिंहवराहहंस-
 राजन्यविप्रविबुधेषु कृतावतारः॥
 त्वं पासि नस्त्रिभुवनं च तथाऽधुनेश
 भारं भुवो हर यदूत्तम वन्दनं ते ॥ ३९ ॥


 मत्स्याश्चेति ॥ यथा पूर्वं नवावतारा जाता एवमयमपि दशमः । त्रयो जलजाः ३, त्रयो वनजाः३, त्रयो लोकजाः ३ । मत्स्याश्वकच्छपनृसिंहवराहहंसाः, राजन्यविप्रविबुधाश्च तमोरजः सत्त्वसमानाऽऽकृतयः । अश्वो हयग्रीवः । अश्वोऽपि जलजो, हयग्रीवोऽपि जलजः । नृसिंहः काष्ठजत्वाद्वनजः। वराह आरण्यप्रकृतिक इति, अक्षजोऽपि बहिवायुस्थानत्वादारण्यः । राजन्यो रघुनाथः । विप्रः परशुरामः । विबुधो वामनः । तरतमभावात् त्रित्वम् । मत्स्यादश्व उत्तमः । अश्वादपि कूर्मः । वास्तव्यत्वात् । नृसिंहाद्वराहः । भूम्युद्धारकहिरण्याक्षमारकत्वात् । ततोऽपि ज्ञानप्रदो हंसो महान् । क्षत्रियब्राह्मणदेवेषु तरतमभावः स्पष्टः । एभिर्नवविधैर्नवविधा अपि रक्षिताः । इदानीमेकेनैव नवविधा रक्षणीयाः । अयमेव भगवान् तत्तज्जात्यनुकाररूपेष्ववतारं कृत्वा पाति । अधुना ततोऽप्यधिकं विज्ञापयन्ति । त्वमेतेषु पूर्वं कृतावतारो नोऽस्मान् त्रिभुवनं चकाराद्धर्मादिकमपि पासि। तथा अधुना, हे ईश सर्वसामर्थ्यरूपेणावतीर्णस्तथा पूर्वोक्तत्रयं