पृष्ठम्:श्रीसुबोधिनी.pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०१
जन्मप्रकरणम्अध्यायः



  न तेऽभवस्येश भवस्य कारणं
  विना विनोदं बत तर्कयामहे ॥
  भवो निरोधः स्थितिरप्यविद्यया
  कृता यतस्त्वय्यभयाश्रयात्मनि ॥ ३८ ॥


 नतेऽभवस्योति ॥ते अभवस्य जन्मरहितस्य भवस्य जन्मकारणं विनोदं विना न तर्कयामहे । विनोदो लीलादेः कालस्य वा नोदः प्रेरणम् । कालो हि स्थिरः सर्वानेव मर्यादया यथासुखं करोति । स जन्मना नोद्यते । अन्यथाक्रियते । विनावि संसारनौकायां वा । अन्यथा संसारनौः पारं न गच्छेत् । अस्मिन् अर्थे, नते नम्र शरणागते पुरुषे भवनिवारकस्य यो भवो जन्म, तस्य कारणं विना विनोदं तर्कयामह इति सम्बन्धो ज्ञेयः ॥ यद्वा नतो य इभो गजेन्द्रस्तस्य वम् अमृतं मोक्षो यस्मात्तादृशस्येत्यग्रे पूर्ववत् । तथाच पशुजातीयस्यापि नतिमात्रेण, भवनिवारकस्य भवोऽसम्भावित इति तस्य हेतुं तं तर्कयामह इति भावः । नौकारहिता वा संसृतिस्तस्यां सत्यां सर्वप्रेरणं तव भवस्य कारणम् । यद्यप्यत्र प्रमाणं नास्ति, यथाऽर्थद्रष्टुराप्तस्याभावात् । अद्यापि त्वयाऽप्यनुक्तत्वात् । अतः स्वयमेव तर्कयामहे । वस्तुतस्तु लीलापि भवति, न वेति सन्देह एव । ननु सर्वस्यापि जीवस्य पदंशस्य यथा भवस्तथा ममापीति कथमभवस्येत्युच्यते? । तत्राह ॥ भवो निरोध इति ॥ सर्वस्यापि प्राणिन उत्पत्तिस्थितिप्रलया अविद्ययो देहायध्यासेन भवन्ति । स्वतो जीवानां जन्माभावात् । तदपि त्वाय सति भवति । अन्यथा निराधारे जगत्युत्पत्तिर्न स्यात् । जगतउत्पत्त्यादि तत्रापि त्वय्युदासीने न भवति, आनित्ये न भवति, असमवायित्वे न भवति । आधारसमनाययोरवश्यापेक्षणात् । तव