पृष्ठम्:श्रीसुबोधिनी.pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
॥श्रीः॥


॥श्रीः॥



  आनन्दवनविद्योतिसुमनोभिः सुसंस्कृता ॥
  सुवर्णाऽङ्कितभव्याभशतपत्रपरिष्कृता ॥१॥
  चौखम्बा-संस्कृतग्रन्थमाला मञ्जुलदर्शना ।
  रसिकालिकुलं कुर्यादमन्दाऽऽमोदमोहितम् ॥२॥

    स्तबकः-१६३

  अस्यां चौखम्बा-संस्कृतग्रन्थमालायां प्रतिमासं पृष्ठशतके
 सुन्दरैः सीसकाक्षरैरुत्तमेषु पत्तेषु एकःस्तबको मुद्रयित्वा प्रकाश्यते।
 एकस्मिन् स्तबके एक एव ग्रन्थो मुद्र्यते ।

  प्राचीना दुर्लभाश्चामुद्रिता मीमांसावेदान्तादिदर्शनव्याकरण
 धर्मशास्त्रसाहित्यपुराणादिग्रन्था एवात्र सुपरिष्कृत्य मुद्र्यन्ते।

  काशिकराजकीयप्रधानसंस्कृतपाठशालाऽध्यापकाः पण्डिता अन्ये
 च शास्त्रदृष्टयो विद्वांस एतत्परिशोधनादिकार्यकारिणो भवन्ति ।

  भारतवर्षीयैः, ब्रह्मदेशीयैः, सिंहलद्वीपवासिभिश्च एतग्राहकैर्देयं
 वाषिकमग्रिमं       -------------------- मूल्यम्-मुद्राः -७ आणकाः ८

   अन्यैर्देयं प्रतिस्तबकम् ------------------ ---------- १------- ०

   प्रापणव्ययः पृथग् नास्ति ।

   साम्प्रतं मुद्र्यमाणा ग्रन्थाः- मुद्रिताः स्तबकाः

  (१) संस्काररत्नमाला । गोपीनाथभट्टकृता (संस्कारः) २
  (२) शब्दकौस्तुभः । भट्टोजिदीक्षितकृतः (ध्याकरणम् ) १०
  (३) श्लोकवार्तिकम् । भट्टकुमारिलविरचितम्
  पार्थसारथिमिश्रकृत---न्यायरत्नाकराख्यया । १०
  व्याख्यया सहितम् । सम्पूर्णम् ।
  (४)भाष्योपबृहितं तत्वत्रयम् । विशिष्टाद्वैतदर्शनप्रक्रणम्
  श्रीमल्लोकाचार्यप्रणीतम् । श्रीनारायणतीर्थ विरचित
  भाट्टभाषा प्रकाशसहितम् । सं० ) (वेदान्त) २
  (५) करणप्रकाशः । श्रीब्रह्मदेवविरचितः सम्पूर्णः (ज्योतिषः) १
  (६) भाट्टचिन्तामणिः । महामहोपाध्याय-श्रीगागाभट्ट विरचितः। तर्कपादः । २