पृष्ठम्:श्रीसुबोधिनी.pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
July.
1911
 


THE

CHOWKHAMBA SANSKRIT SERIES;

A

COLLECTION OF RARE & EXTRAORDINARY SANSKRIT WORKS.

NO. 163.



श्रीसुबोधिनी।


श्रीवल्लभाचार्यविनिर्मिता। श्रीमद्भागवतव्याख्या।

गोस्वामिश्रीविठ्ठलनाथदीक्षितविरचितटिप्पणीसहिता


श्रीमदाचार्यश्रीवल्लभाधीश्वरशुद्धाद्वैत सम्प्रदायविदुषा।

रत्नगोपालभट्टेन संशोधिता


SRI SUBODHINI,

By SRI VALLABHACHARYA.

with a gloss called Tippni,

By Goswami Sri Vitthalanath Dikshita.

FASCICULUS II,


PUBLISHED AND SOLD BY THE SECRETARY,

CHOWKHAMBÂ SANSKRIT BOOK-DEPOT.

BENARES

AGENTS:- OTTO HARRASSOWITZ, LEIPZIG:

PAŅḐITA JYESHTHÂRÂMA MUKUNDAJÎ, BOMBAY:

Printed by Jai Krishna Dâsa Gupta,

AT THE VIDYÂ VILASÂ PRESS.

BENARES


.

Price Rupee one.