पृष्ठम्:श्रीसुबोधिनी.pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

 (२४) ब्रह्मसूत्रवृत्तिः मरीचिका श्रीव्रजनाथभट्टकृता (वेदान्त) २
 (२५) क्रोडपत्रसंग्रहः । अत्र श्रीकालीशङ्करसिद्धान्तवागीशविरचि-
  तानि अनुमानजागदीश्याः प्रत्यक्षानुमानगादाधर्याः प्रत्यक्षानु-
  मानमाथुर्या व्युत्पत्तिवादस्य शक्तिवादस्य मुक्तिवादस्य शब्द-
  शक्तिप्रकाशिकायाः कुसुमाञ्जलेश्च क्रोडपत्त्राणि । (न्यायः) १
 (२६) ब्रह्मसूत्रम्, द्वैताद्वैतदर्शनम् । श्रीसुन्दभट्टरचितसिद्धान्तसेतुका-
  ऽभिधटीकासहितश्रीदेवाचार्यप्रणीतसिद्धान्तजाह्नवीयुतम् २
 (२७) षड्दर्शनसमुच्चयः । बौद्धनैयायिककापिलजैनदैशेषिक-
  जैमिनीयदर्शन संक्षेपः । मणिभद्रकृतटीकया सहितः । हरि-
  भद्रसूरिकृतः। १
 (२८) शुद्धाद्वैतमार्तण्डः प्रकाशव्याख्यासहितः । प्रमेयरत्नावश्च १
 (२९) अनुमानचिन्तामणिव्याख्यायाः शिरोमणिकृतदीधित्याजागदीशी टीका। १३
 (३०) वीरमित्रोदयः । महामहोपाध्यायश्रीमित्रमिश्रविरचितः परिभाषा
  सस्कारप्रकाशात्मकः । ९
 (३१) वीरमित्रोदयः। महामहोपाध्यायश्रीमित्रमिश्रविरचितः आह्निकप्रकाशः। ५
 (३२) स्मृतिसारोद्धारः विद्वद्वरविश्वम्भरत्रिपाठिसंकलितः। ४
 (३३) वेदान्तरत्नमञ्जूषा । श्रीभगवत्पुरुषोत्तमाचार्यकृता। २
 (३४) प्रस्थानरत्नाकरः। गोस्वामिश्रीपुरुषोत्तमजी महाराजविरचितः २
 (३५) वेदान्तपारिजातसौरभं नाम मीमांसाभाष्यं श्रीनिम्बार्काचार्यविरचितम् ।। १
 (३६) योगदर्शनम् । परमहंसपरिव्राजकाचार्य-नारायणतीर्थविरचित-
  योगसिद्धान्तचन्द्रिका-समाख्यया संवलितम्। २
 (३७) वेदान्तदर्शनम् । परमहंसपरिव्राजकाचार्यश्रीरामानन्दसरस्वती स्वामिकृत
  ब्रह्माऽमृतबर्षिणी समाख्य व्याख्यासंवलितम् । ४
 (३८) विश्वप्रकाशः। कोशः। विद्वद्वर श्रीमहेश्वरसुधीविरचितः। १
 (३९) श्रीसुबोधिनी । श्रीवलभाचार्यविनिर्मिता । श्रीमद्भागवतव्याख्या गोस्वामी-
  श्रीविठ्ठलनाथदीक्षितविरचित टिप्पणीसहिता। १

हरिदास गुप्त:,

 पत्त्रादिप्रेषणस्थानम् ।

चौखम्भा, बनारस, सिटी