पृष्ठम्:श्रीसुबोधिनी.pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

 (v) न्यायरत्नमाला-श्रीपार्थसारथिमिश्र वि० सं० (मीमांसा) २
 (८) ब्रह्मसूत्रभाष्यम्-बादरायणप्रणीत- }
  वेदान्तसूत्रस्य यतीन्द्र श्रीमद्विज्ञान- } {वेदान्तः) ६
  भिक्षुकृत व्याख्यानम् । सम्पूर्णम् । }
 (९) स्याद्वादमञ्जरी-मल्लिषेणनिर्मिता सम्पूंर्णा । (जैनदर्शनम् ) २
 (१०) सिद्धित्रयम्-विशिष्टाद्वैत-ब्रह्मनिरूपण- }
  परम्-श्रीभाष्यकृतां परमगुरुभिः श्री ६ } (वेदान्तः) १
  श्रीयामुनमुनिभिर्विरचितम् । सम्पूर्णम् । }
 (११) न्यायमकरन्दः । श्रीमदानन्दबोधभट्टा- }
  रकाचार्यसंगृहीतः । आचार्यचित्सुख } (वेदान्तः) ४
  मुनिविरचितव्याख्योपेतः । }
 (१२) विभक्त्यर्थनिर्णयःन्यायानुसारिप्रथमादि- }
  सप्तविभक्तिविस्तृतविचाररूपः म०म० } (न्यायः) ५
  श्रीगिरिधरोपाध्यायरचितः । सम्पूर्णः }
 (१३) विधिरसायनम् । श्रीअप्पयदीक्षितकृतम् । सं० ( मीमांसा) २
 (१४) न्यायसुधा (तन्त्रवार्तिकटीका) भट्ट }
  सोमेश्वरविरचिता। ] ( मीमांसा ) १६
 (१५) शिवस्तोत्रावली । उत्पलदेवविरचिता। } (वेदान्तः) २
  श्रीक्षेमराजविरचितवृत्तिसमेता। }
 (१६) मीमांसाबालप्रकाशः (जैमिनीयद्वादशा- }
  ऽध्यायार्थसंग्रहः) श्रीभट्टनारायणात्मज- } (मीमांसा)२
  भट्टशङ्करविरचितः। }
 (१७) प्रकरणपञ्चिका (प्रभाकरमतानुसारि- }
  मीमांसादर्शनम्)महामहोपाध्यायश्रीशालिकनाथमिश्रविरचितं,} (मीमांसा)३
  श्रीशङ्करभट्टकृतो मीमांसा सारसंग्रहश्च सम्पूर्णः }
 (१८)अद्वैतसिद्धिसिद्धान्तसारः । पण्डितप्रवरश्रीसदानन्दव्यासप्रणीत-} (वेदान्त)३
  स्तत्कृतव्याख्यासमलकृतश्च । }
 (१९) कात्यायनश्रौतसूत्रम् । महामहोपाध्यायधीकर्काचार्यविरचित- } १३
  भाष्यसहितम्। }
 (२०) ब्रह्मसूत्रभाष्यम् । श्रीभास्कराचार्यविरचितम् ( वेदान्तः) १
 (२१)श्रीहर्षप्रणीतं खण्डनखण्डखाद्यम् । आनन्दपूर्ण- }
  "विरचितया खण्डनफक्किकाविभजनाख्यया व्या- } (घेदान्तः) १३
  ख्यया (विद्यासागरी)ति प्रसिद्धया समेतम्।। }
 (२२) आख्यातचन्द्रिका श्रीभट्टमल्लविरचिता । १
 (२३)श्रीलक्ष्मीसहस्रम्-बालबोधिनीव्याख्यया- } ८
  ऽधतराणिकया च सहितम् । }