पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९३
प्रश्नोचररत्नमालिका।

कस्य क्रिया हि सफला यः पुनराचारवाञ्शिष्टः ॥
का शिष्टो यो वेदप्रमाणवान्को हतः क्रियाभ्रष्टः ।। ५० ॥
को धन्यः संन्यासी को मान्यः पडितः साधुः ॥
का सेव्यो यो दाता को दाता योऽर्थितृप्तिमातनुते ॥ ५१ ॥
किं भाग्यं देहवतामारोग्यं का फली कृषिकृत् ।।
कस्य न पापं जपतः कः पूर्णो यः प्रजावान्स्यात् ।। ५२ ॥
किं दुष्करं नराणा यन्मनसो निग्रहः सततम् ।।
को ब्रह्मचर्यवान्स्याद्यश्वास्खलितोर्ध्वरेतस्कः ।। ५३ ।।
का च परदेवतोक्ता चिच्छक्तिः को जगद्भर्ता ।।
सूर्यः सर्वेषां को जीवनहेतुः स पर्जन्यः ॥ ५४ ॥
कः शूरो यो भीतत्राता त्राता च कः स गुरुः ।।
को हि जगद्गुरुरुक्तः शभुर्ज्ञानं कुतः शिवादेव ।। ५५ ॥
मुक्तिं लभेत कस्मान्मुकुदभक्तर्मुकुंदः कः ॥
यस्तारयेदविद्यां का चाविद्या यदात्मनोऽस्फूर्तिः ॥ ५६ ।।
कस्य न शोको यः स्यादनोधः किं सुख तुष्टिः ।।
को राजा रंजनकृत्कश्च श्वा नीचसेवको यः स्यात् ।। ५७ ॥
को मायी परमेशः क इंद्रजालायते प्रपचोऽयम् ॥
कः स्वप्ननिभो जाग्रद्वयवहारः सत्यमपि च किं ब्रह्म ।। ५८॥
किं मिथ्या यद्विद्यानाश्यं तुच्छ तु शशविषाणादि ।।
का चानिर्वचनीया माया किं कल्पितं द्वैतम् ।। ५९ ॥
किं पारमार्थिक स्यादद्वैत चाज्ञता कुतोऽनादिः ॥
वपुषश्च पोषकं किं प्रारब्ध चान्नदायि किं चायुः ।। ६० ॥
को ब्राह्मणैरुपास्यो गायत्र्यर्काग्निगोचरः शंभुः ।।
गायत्र्यामादित्ये चाग्नौ शभौ च किं नु तत्तत्त्वम् ।। ६१ ।।
प्रत्यक्षदेवता का माता पूज्यो गुरुश्च कस्तातः ॥