पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
अपरोक्षानुभूतिः।


विनिर्णीतं विमूढेन कथं स्याद्देहकः पुमान् ।। ३४ ॥
सर्वं पुरुष एवेति सूक्ते पुरुषसंज्ञिते ।
अप्युच्यते यतः श्रुत्या कथ स्याद्देहकः पुमान् ॥ ३५ ॥
असंगः पुरुषः प्रोक्तो बृहदारण्यकेऽपि च ।
अनंतमलसंश्लिष्टः कथं स्याद्देहकः पुमान् ॥ ३६ ॥
तत्रैव च समाख्यातः स्वयंब्योतिर्हि पूरुपः ।
जडः परप्रकाश्योऽयं कथं स्याद्देहकः पुमान् ।। ३७ ।।
प्रोक्तोऽपि कर्मकाडेन ह्यात्मा देहाद्विलक्षणः ।
नित्यश्च तत्फल भुक्ते देहपातादनतरम् ।। ३८ ।।
लिंगं चानेकसयुक्तं चल दृश्य विकारि च ! .
अव्यापकमसद्रूप तत्कथ स्यात्पुमानयम् ॥ ३९ ॥
एवं देहद्वयादन्य आत्मा पुरुष ईश्वरः ।
सर्वात्मा सर्वरूपश्च सर्वातीतोऽहमन्यय' ॥ ४० !!
इत्यात्मदेहभावेन प्रपचस्यैव सत्यता ।
यथोक्ता तर्कशास्त्रेण तत किं पुरुषार्थता ।। ४१ ।।
इत्यात्मदेहभेदेन देहात्मत्वं निवारितम् ।
इदानीं देहभेदस्य ह्यसत्त्व स्फुटमुन्यते ॥ ४२ ॥
चैतन्यस्यैकरूपत्वाद्भेढो युक्तो न कर्हिचित् ।
जीवत्वं च मृषा ज्ञेय रज्जौ सर्पग्रहो यथा ॥ ४३ ॥
रज्ज्वज्ञानात्क्षणेनैव यद्वद्रजुर्हि सर्पिणी ।
भाति तद्वच्चिति साक्षाद्विश्वाकारेण केवला || ४४ ॥
उपादानं प्रपचस्य ब्रह्मणोऽन्यन्न विद्यते ।
तस्मात्सर्वप्रपंचोऽयं ब्रहौवास्ति न चेतरत् ॥ ४५ ॥
व्याप्यव्यापकता मिथ्या सर्वमात्मेति शासनात् ।
इति ज्ञाते परे तत्त्वे भेढस्यावसरः कुतः ॥ ४६ ।।