पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
अपरोक्षानुभूतिः।


आत्मनस्तत्प्रकाशत्वं यत्पदार्थावभासनम् ।
नाग्न्यादिदीप्तिवद्दीप्तिर्भवत्यान्ध्य यतो निशि ॥ २२॥
देहोऽहमित्यय-मूढो मत्वा तिष्ठत्यही जनः ।
ममायमित्यपि ज्ञात्वा घटद्रष्टेव सर्वदा ॥ २३ ॥
ब्रह्मैवाह समः शान्तः सच्चिदानंदलक्षणः ।
नाह देहो ह्यसदूपो ज्ञानमित्युच्यते बुधै ॥ २४ ॥
निर्विकारो निराकारो निरवद्योऽहमव्ययः ।
नाह देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः ।। २५ ॥
निरामयो निराभासो निर्विकल्पोऽहमाततः ।
नाह देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः ॥ २६ ॥
निर्गुणो निष्क्रियो नित्यो नित्यमुक्तोऽहमग्युतः ।
नाह देहो ह्यसदूपो ज्ञानमित्युच्यते बुधैः ॥ २७ ॥
निर्मलो निश्चलोऽनत शुद्रोऽहमजरोऽमर 1 ।'
नाह देहो ह्यसदूपो ज्ञानमित्युच्यते बुधैः ॥ २८॥
स्वढेहे शोभन सन्त पुरुषाख्य च समतम् ।
किं मूर्ख शून्यमात्मान देहातीत करोपि भो ।। २९ ॥
स्वात्मान शृणु मूर्ख त्व श्रुत्या युक्त्या च पूरुपम् ।
देहातीत सदाकार सदुर्ढर्शं भवादृशै ॥ ३० ॥
अहशब्देन विख्यात एक एव स्थितः परः ।
स्थूलत्वान्नैकता प्राप्त' कथ स्याद्देहकः पुमान् ॥ ३१.
अह द्रष्टतया सिद्वो देहो दृश्यतया स्थितः ।
ममायमिति निर्देशात्कथ स्याद्देहक. पुमान् ।। ३२ ।।
अह विकारहीनरतु देहो नित्य विकारवान् । ।,
इति, प्रतीयते साक्षात्कथ स्याद्देहकः पुमान् ।।.३३
यस्मात्परमिति श्रुत्या तया पुरुपलक्षणम् ।