पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६०
विवेकचूडामणिः ।


 प्रारब्धं बलवत्तरं खलु विदां भोगेन तस्य क्षयः
  सम्यग्ज्ञानहुताशनेन विलयः प्राक्सचितागामिनार
 ब्रह्मात्मैक्यमवेक्ष्य तन्मयतया ये सर्वदा संस्थिता-
  स्तेषां तत्त्रतयं नहि क्वचिदपि ब्रह्मैव ते निर्गुणम||४५४||
उपाधितादात्म्यविहीनकेवलब्रह्मात्मनैवात्मनि तिष्ठतो मुनेः ।
प्रारब्धसद्भावकथा न युक्ता स्वमार्थसंबंधकथेव जाग्रतः ।। ४५५ ॥
नहि प्रबुद्धः प्रतिभासदेहे देहोपयोगिन्यपि च प्रपंचे।
करोत्यहंतां ममतामिदंतां किंतु स्वयं तिष्ठति जागरेण ।। ४५६ ।।
न तस्य मिथ्यार्थसमर्थनच्छा न संग्रहस्तजगतोऽपि दृष्टः ।
तत्रानुवृत्तिर्यदि चेन्मृषार्थे न निद्रया मुक्त इतीष्यते ध्वम् ।। ४५७ ॥
तद्वत्परे ब्रह्मणि वर्तमानः सदात्मना तिष्ठति नान्यदीक्षते ।
स्मृतियथा स्वप्नविलोकितार्थे तथा विदः प्राशनमोचनादौ ॥ ४५८ ।।
 कर्मणा निर्मितो देहः प्रारब्धं तस्य कल्प्यताम् ।
 नानादेरात्मनो युक्तं नैवात्मा कर्मनिर्मितः ॥४५९ ।।
 अजो नित्यः शाश्वत इति ब्रूते श्रुतिरमोधवार ।
 तदात्मना तिष्ठतोऽस्य कुतः प्रारब्धकल्पना || ४६० ।।
 प्रारब्ध सिध्यति सदा यदा देहात्मना स्थितिः ।
 देहात्मभावो नैवेष्टः प्रारब्ध त्यव्यतामतः ।
 शरीरस्यापि प्रारब्धकल्पना भ्रांतिरेव हि ॥ ४६१ ॥
 अध्यस्तस्य कुतः सत्त्वमसत्त्वस्य कुतो जनिः ।
 अजीतस्य कुतो नाशः प्रारब्धमसतः कुतः ॥ ४६२ ।।
 ज्ञानेनाज्ञानकार्यस्य समूलस्य लयो यदि ।
 तिष्ठत्ययं कथं देह इति शंकावतो जडान् ।
 समाधातु बाह्यदृष्टया प्रारब्ध चदति श्रुतिः ॥ ४६३ ॥
 नातु देहादिसपत्वबोधनाय विपश्चिताम् ।