पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५९
विवेकचूडामाण।


 समभावो भवेद्यस्य स जीवन्मुक्तलक्षणः ॥४४१॥
यत्र प्रविष्टा विषयाः परेरिता नदीप्रवाहा इवं वारिराशौ ।
लिनंति सन्मात्रतया न विक्रियामुत्पादयत्येप यतिविमुक्तः॥४४२।।
 विज्ञातब्रह्मतत्त्वस्य यथापूर्व न संसृतिः ।
 अस्ति चेन्न स विज्ञातब्रह्मभावो वहिर्मुखः ॥४४३॥
 प्राचीनवासनावेगादसौ संसरतीति चेत् ।
 न सदेकत्वविज्ञानान्मंदीभवति वासना ||४४४॥
 अत्यंतकामुकस्यापि वृत्तिः कुठति मातरि ।
 तथैव ब्रह्मणि होते पूर्णानंदे मनीपिणः ॥४४५॥
 निदिध्यासनशीलस्य बाह्यप्रत्यय ईक्ष्यते ।
 ब्रवीति श्रुतिरेतस्य प्रारब्ध फलदर्शनात् ॥४४६॥
 सुखायनुभवो यावत्तावत्प्रारब्धमिष्यते ।
 फलोढय. क्रियापूर्वो निस्कियो न हि कुत्रचित् ।।४४७।।
 अह ब्रह्मेति विज्ञानात्कल्पकोटिशतार्जितम् ।
 संचित विलयं याति प्रबोधात्स्वनकर्मवत् ।।४४८॥
 यत्कृतं स्वप्नवेलाया पुण्य का पापमुल्बणम् ।
 सुप्तोत्थितस्य किं तत्स्यात्स्वर्गाय नरकाय वा ।।४४९॥
 स्वमसंगमुदासीनं परिज्ञाय नमोः यथा ।
 न लिष्यते यतिः किंचित्कदाचिद्भाविकर्मभिः ॥४५०॥
 न नभो घटयोगेन सुरागंधेन लिप्यते ।
 तथात्मोपाधियोगेन तद्धमै व लिप्यते ।।४५१।।. .
 ज्ञानोदयात्पुरारब्ध कर्म ज्ञानान नश्यति-1-.-.
 अदत्वा स्वफलं लक्ष्यमुद्दिश्योत्सृष्टवाणवत. ॥४५२॥
 व्याघ्रबुद्ध्या विनिर्मुक्तो वाणाः पश्चात्तु गोमतौ।
 न तिष्ठति छिनत्त्येव लक्ष्य वेगेन निर्मरम् ।।४५३१॥

: