पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६१
विवेकचूडामणिः ।


 यतः श्रुतेरभिप्राय परमार्थंकगोचरः ॥ ४६४ ॥
 परिपूर्णमनाद्यतमप्रमेयमविक्रियम् ।
 एकमेवाद्वय ब्रह्म नेह नानास्ति किंचन ॥ ४६५ ॥
 सद्घनं चिद्घन नित्यमानदधनमक्रियम् ।
 एकमेवाद्वय ब्रह्म नेह नानास्ति किंचन ।। ४६६ ॥
 प्रत्यगेकरस पूर्णमनत सर्वतोमुखम् ।
 एकमेवाद्वय ब्रह्म नेह नानास्ति किंचन ।। ४६७ ।।
 अहेयमनुपादेयमनादेयमनाश्रयम् ।
 एकमेवाद्वय ब्रह्म नेह नानास्ति किंचन ॥ ४६८ ॥
 निगुण निष्कल सूक्ष्म निर्विकल्प निरंजनम् ।
 एकमेवाद्वय ब्रह्म नेह नानास्ति किंचन ॥ ४६९ ॥
 अनिरूप्यस्वरूप यन्मनोवाचामगोचरम् ।
 एकमेवाद्वय ब्रह्म नेह नानास्ति किंचन-1॥ ४७० ॥
 सत्समृद्ध स्वत'सिद्ध शुद्ध बुद्धमनीदृशम् ।
 एकमेवाद्वय ब्रह्म नेह नानास्ति किंचन ॥ ४७१ ॥
निरस्तरागा विनिरस्तभोगाः शाताः सुदाता यतयो महांतः ।
विज्ञाय तत्त्व परमेतदते प्राप्ताः परां निवृतिमात्मयोगात् ॥ ४७२ ॥
भवानपीद परतत्त्वमात्मनः स्वरूपमानधन विचार्य ।
विधूय मोह स्वमन प्रकल्पित मुक्तः कृतार्थो भवतु प्रबुद्धः ॥ ४७३ ।।
समाधिना साधु विनिश्चलात्मना पक्ष्यात्मतत्त्व स्फुटबोधचक्षुषा ।
ििनःसंशय सम्यगवेक्षितश्चेच्छुतः पदार्थो न पुनर्विकल्पते ॥ ४७४ ॥
स्वस्याविद्याबधसबधमोक्षात्सत्यज्ञानानंदरूपामलब्धौ ।
शास्त्रं युक्तिर्देशिकोक्ति प्रमाण चात:सिद्धा स्वानुभूति प्रमाणम् ||४७५ ॥
 बंधो मोक्षश्च तृप्तिश्च चितारोग्यक्षुधादयः 1
 खेनैव वेद्या यज्ञान परेषामानुमानिकम् । ४७६ ॥” :