पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४८
विवेकचूडामणिः ।


लक्ष्यच्युतं चेद्यदि चित्तमीपद्वहिर्मुख संनिपतेत्ततरततः ।
प्रमादतः प्रच्युतकेलिकदुकः सोपानपत्तौ पतितो यथा तथा ॥ ३२६ ॥
 विषयेष्वाविशचेत' सकल्पयति तद्गुणान् ।
 सम्यक्सकल्पनात्कामः कामात्पुसः प्रवर्तनम् || ३२७ ।।
 ततः वरूपविभ्रशो विभ्रष्टस्तु पतत्यधः ।
 पतितस्य विना नाश पुनर्नारोह ईक्ष्यते ।
 सकल्प वर्जयेत्तस्मात्सर्वानर्थस्य कारणम् ।। ३२८ ॥
अतः प्रमादान्न परोऽस्ति मृत्युर्विवेकिनो ब्रह्माविदः समाधौ ।
समाहितः सिद्धि सम्यक आत्मा भव सावधानः ३२९॥
 जीवतो यस्य कैवल्य विदेहे च स केवल ।
 यत्किंचित्पश्यतो भेद भयं ब्रूते यजुःश्रुतिः ।। ३३० ॥
यदा कदा वापि विपश्चिदेष ब्रह्मण्यनतेऽप्यणुमात्रभेदम् ।
पश्यत्यथामुष्य भय तदैव यद्वीक्षित भिन्नतया प्रमादात् ।। ३३१ ॥
श्रुतिस्मृतिन्यायशतैर्निषिद्धे दृश्येऽत्र यः स्वात्ममतिं करोति ।
उपैति दुःखोपरि दुःखजात निपिद्धकर्ता स मलिग्लुचो यथा ॥ ३३२ ।
सत्याभिसधानरतो विमुक्तो महत्त्वमात्मीयमुपैति नित्यम् ।
मिथ्याभिसधानरतस्तु नश्येद् दृष्ट तदेतद्यढचोरचौरयोः ॥ ३३३ ॥
 यतिरसदनुसाध बधहेतु विहाय
  स्वयमयमहमस्मीत्यात्मदृष्टयैव तिष्ठेत् ।
 सुखयति ननु निष्ठा ब्रह्मणि स्वानुभूत्या
  हरति परमविद्याकार्यदुःख प्रतीतम् ॥ ३३४ ॥
बाह्यानुसंधिः परिवर्धयेत्फल दुर्वासनामेव ततस्ततोऽधिकाम् ।
ज्ञात्वा विवेकैः परिहृत्य बाह्य स्वात्मानुसधि-विधीत नित्यम् ॥ ३३५ ॥
बाह्ये निरुद्धे मनसः प्रसन्नता मनःप्रसाद परमात्मदर्शनम् |
तस्मिन्सुदृष्टे भवबंधनाशो बहिनिरोधः पदवी विमुक्तेः ॥ ३३६ ।।