पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४९
विवेकचूडामणिः।


कः पडितः सन्सदसद्विवेकी श्रुतिप्रमाण' परमार्थदी ।
जानन्हि कुर्यादसतोऽवलवं स्वपातहेतोः शिशुवन्मुमुक्षुः ।। ३३७ ॥
देहादिससक्तिमतो न मुक्तिर्मुक्तस्य देहाद्यभिमत्यभाव ।
सुप्तस्य नो जागरण न जाग्रतः स्वप्नस्तयोभिन्नगुणाश्रयत्वात् ।। ३३८ ।
अतर्वहिः स्व स्थिरजगमेषु ज्ञानात्मनाधारतया विलोक्य ।
त्यक्ताखिलोपाधिरखडरूपः पूर्णात्मना या स्थित एप मुक्त' || ३३९ ॥
सर्वात्मना वधविमुक्तिहेतुः सर्वात्मभावान परोऽस्ति कश्चित् ।
दृश्याग्रहे सत्युपपद्यतेऽसौ सर्वात्मभावोऽस्य सदात्मनिष्टया ॥ ३४० ॥
 दृश्यस्याग्रहण कथ नु घटते देहात्मना तिष्टतो
  बाह्यार्थानुभवप्रसक्तमनसस्तत्तक्रिया कुर्वत ।
 सन्यस्ताखिलधर्मकर्मविषयनित्यात्मनिष्ठापरै-
  स्तत्त्वज्ञैः करणीयमात्मनि सदानटेन्छुभिर्यत्नतः ॥ ३४१ ॥
  सार्वात्म्यसिद्धये भिक्षोः कृतश्रवणकर्मणः ।
  समाधि विधात्यपा शांतो दांत इति श्रुतिः ॥ ३४२ ।।
  आरुढशक्तेरहमो विनाशः
   कर्तुं न शक्यः सहसापि पडितैः ॥
  ये निर्विकल्पाख्यसमाधिनिश्चला-
   स्तानतरानतभवा हि वासनाः || ३४३ ॥
  अहबुद्ध्यैव मोहिन्या योजयित्वावृतेर्वलात् ।
  विक्षेपशक्तिः पुरुष विक्षेपयति तद्गुणैः ।। ३४४ ॥
  विक्षेपशक्तिविजयो विषमो विधातु
   निःशेषमावरणशक्तिनिवृत्यभावे ।
  दृग्दृश्ययो' स्फुटपयोजलवद्विभागे
   नश्येत्तदावरणमात्मनि च स्वभावात् ।
  निःसशयेन भवति प्रतिबंधशून्यो