पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४५
विवेकचूडामाणः ।


 ब्रह्माडमपि पिंडांड त्यव्यता मलभाडवत् ।। २९० ।।
 चिदात्मनि सदानदे देहारूढामहधियम् ।
 निवेश्य लिंगमुत्सृत्य केवलो भव सर्वदा ॥ २९१ ॥
 यत्रैष जगदाभासो दर्पणातः पुर यथा ।
 तब्रह्माहमिति ज्ञात्वा कृतकृत्यो भविष्यसि ॥ २९२ ॥
यत्सत्यभूत निजरूपमाद्य चिढद्वयानदमरूपमक्रियम् ।
तदेत्य मिथ्यावपुरुत्सृजैतच्छैलूपवद्वेषमुपात्तमात्मनः ॥ २९३ ॥
सर्वात्मना दृश्यमिद मृपैव नैवाहमर्थः क्षणिकत्वदर्शनात् ।
जानाम्यह सर्वमिति प्रतीति' कुतोऽहमादेः क्षणिकस्य सिध्येत् ॥ २९४॥
अहपदार्थस्त्वहमादिसाक्षी नित्य सुषुप्तावपि भावदर्शनात् |
ब्रूते एजो नित्य इति श्रुतिः स्वय तत्प्रत्यगात्मा सदसद्विलक्षणः ॥२९५॥
विकारिणा सर्वविकारवेत्ता नित्योऽविकारो भवितुं समर्हति ।
मनोरथस्वमसुषुप्तिपु स्फुट पुनः पुनदृष्टमसत्त्वमेतयोः ॥ २९६ ॥
अतोऽभिमान त्यज मासपिंडे पिंडाभिमानिन्यपि बुद्धिकत्पिते ।
कालत्रयाबाध्यमखडबोध ज्ञात्वा स्वमात्मानमुपैहि शांतिम् ॥२९७॥
त्यजाभिमान कुलगोत्रनामरूपाश्रमेष्वाशवाश्रितेषु ।
लिंगस्य धर्मानपि कर्तृतादीस्त्यक्त्वा भवाखंडसुखस्वरूपः ॥ २९८ ॥
 संत्यन्ये प्रतिबधाः पुस. संसारहेतवो दृष्टाः ।
 तेषामेक मूल प्रथमविकारो भवत्यहंकार. ।। २९९ ॥
 यावत्स्यात्स्वस्य संबधोऽहंकारेण दुरात्मना ।
 तावन्न लेशमात्रापि मुक्तिवार्ता विलक्षणा || ३०० ॥
 अहंकारग्रहान्मुक्त' स्वरूपमुपपद्यते !
 चद्रवद्विमलः पूर्ण सदानंदः स्वयप्रभः ॥ ३०१ ॥
यो वा पुरे सोऽहमिति प्रतीतो बुद्ध्या विक्लप्तस्तमसातिमूढया।
तस्यैव निःशेषतया विनाशे ब्रह्मात्मभावः प्रतिबंधशून्यः || ३०२ ॥