पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४६
right
विवेकचूडामणिः ।


 ब्रह्मानंदनिधिर्महाबलवताहंकारपोराहिना
  सवेष्टयात्मनि रक्ष्यते गुणमयैश्चडैस्त्रिभिर्मस्तकैः ।
 विज्ञानाख्यमहासिना द्युतिमता विन्छिद्य शीर्षत्रय
  निर्मूल्याहिमिमं निधिं सुखकर धीरोऽनुभोक्तुं क्षमः ॥ ३०.
 यावद्वा यत्किंचिद्विषदोपस्फूतिरस्ति चेद्देहे ।
 कथमाराग्याय भवेत्तद्वदहतापि योगिनो मुक्त्यै ।। ३०४ ॥
 अहमोऽत्यतनिवृत्त्या तत्कृतनानाविकल्पसंहृत्या ।
 प्रत्यक्तत्त्वविवेकादयमहमस्मीति विंदते तत्त्वम् || ३०५ ॥
 अहंकर्तर्यस्मिन्नहमिलि मति मुंच सहसा
  विकारात्मन्यात्मप्रतिफलजुषि स्वस्थितिमुषि ।
 यदध्यासात्प्राप्ता जनिमृतिजरादुःखबहुलाः
  प्रतीचश्चिन्मूर्तेस्तव सुखतनोः ससृतिरियम् ॥ ३०६ ।।
सदैकरूपस्य चिदात्मनो विभोरानदमूर्तेरनवद्यकीर्तेः ।
नैवान्यथा काप्यविकारिणस्ते विनाहमध्यासममुष्य संसृतिः ॥ ३०७ ।।
तस्मादहकारमिमं स्वशत्रु भोक्र्गले कटकवत्प्रतीतम् ।
विच्छिद्य विज्ञानमहासिना स्फुटं भुक्ष्वात्मसाम्राज्यसुखं यथेष्टम् ॥ ३०८
ततोऽहमादेविनिवर्त्य वृत्तिं सत्यक्तरागः परमार्थलाभात् ।
तूष्णी समारस्वात्मसुखानुभूत्या पूर्णात्मना ब्रह्मणि निर्विकल्पः ॥ ३०९
समूलकृत्तोऽपि महानहं पुनर्ग्युल्लेखितः स्याद्यदि चेतसा क्षणम् ।
संजीव्य विक्षेपशतं करोति नभस्वता प्रावृषि वारिदो यथा ।। ३१० ॥
निगृह्य शत्रोरहमोऽवकाशः क्वचिन्न देयो विषयानुचिंतया ।
स एव सजीवनहेतुरस्य प्रक्षीणजंबीरतरोरिवांबु ।। ३११ ।।
देहात्मना संस्थित एव कामी विलक्षणः कामयिता कथं स्यात '.
अतोऽर्थसधानपरत्वमेव भेदप्रसक्त्या भवबंधहेतुः ॥ ३१२ ।
 कार्यप्रवर्धनाबीजप्रवृद्धिः परिदृश्यते ।