पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४४
विवेकचूडामणिः।


स्वात्मन्येव सदा स्थित्या मनो नश्यति योगिनः ।
वासनानां क्षयश्चातः स्वाध्यासापनय कुरु ॥ २७८ ॥
तमो द्वाभ्यां रजः सत्त्वात्सत्वं शुद्धेन नश्यति ।
तस्मात्सत्त्वमवष्टभ्य स्वाध्यासापनय कुरु ॥२७९ ।।
प्रारब्धं पुष्यति वपुरिति निश्चित्य निश्चलः ।
धैर्यमालब्य यत्नेन स्वाध्यासापनय कुरु ।। २८० ॥
नाह जीवः परं ब्रह्मेत्यतव्यावृत्तिपूर्वकम् ।
वासनावेगतः प्राप्तस्वाध्यासापनयं कुरु ॥ २८१ ॥
श्रुत्या युक्त्या स्वानुभूत्या ज्ञात्वा सार्वात्म्यमात्मनः ।
क्वचिदाभासतः प्राप्तस्वाध्यासापनय कुरु ।। २८२ ॥
अनादानविसर्गाभ्यामीपन्नास्ति क्रिया मुनेः ।
तदेकनिष्ठया नित्यं स्वाध्यासापनय कुरु ॥ २८३ ॥
तत्त्वमस्यादिवाक्योत्थब्रह्मात्मैकत्वबोधतः ।
ब्रह्मण्यात्मत्वदाढर्याय स्वाध्यासापनय कुरु ॥ २८४ ॥
अहभावस्य देहेऽस्मिन्निःशेपविलयावधि ।
सावधानेन युक्तात्मा स्वाध्यासापनय कुरु ॥ २८५ ॥
प्रतीतिर्जीवजगतोः स्वप्नवद्भाति यावती ।
तावन्निरंतर विद्वन्स्वाध्यासापनय कुरु ॥ -२८६ ॥
निद्राया लोकवार्तायाः शब्दादेरपि विस्मृतेः ।
क्वचिन्नावसर दत्वा चिंतयात्मानमात्मनि ॥ २८७ ॥
मातापित्रोमलोद्भूतं मलमासमयं वपुः ।
त्यक्त्वा चाडालवहूर ब्रझीभूय कृती भव || २८८ ॥
घटाकाश महाकाश इवारमान परात्मनि ।
विलाप्याखंडभावेन तृष्णी भव सदा मुने ॥ २८९ ॥2
स्वप्रकाशमधिष्टान स्वयभूय सदात्मना ।