पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३२
विवेकचूडामणिः।


 बीजं संसृतिभूमिजस्य तु तमो देहात्मधीरंकुरो
  रागः पल्लवमंबु कर्म तु वपुः रकंधोऽसवः शाखिकाः ।
 अग्राणींद्रियसंहतिश्च विपयाः पुष्पाणि दुःख फल
  नानाकर्मसमुद्भव बहुविध भोक्तात्र जीवः खगः ॥ १४७ ॥
अज्ञानमूलोऽयमनात्मबंधो नैसर्गिकोऽनादिरनंत ईरितः ।
जन्माप्ययव्याधिजरादिदुःखप्रवाहपात जनयत्यमुष्य ॥ १४८ ॥
नास्त्रैर्न शस्त्रैरनिलेन वहिना छेत्तु न शक्यो न च कर्मकोटिभिः ।
विवेकविज्ञानमहासिना विना धातुः प्रसादेन सितेन मंजुना ॥ १४९}}}
श्रुतिप्रमाणैकमतेः स्वधर्मनिष्ठा तयैवात्मविशुद्धिरस्य ।
विशुद्धबुद्धेः परमात्मवेदन तेनैव संसारसमूलनाशः ॥ १५० ॥
 कोशैरन्नमयाः पचभिरात्मा न संवृतो भाति ।
 निजशक्तिसमुत्पन्नैः शैवलपटलैरिवांबु वापिरथम् || १५१ ॥
 तच्छेवालापनये सम्यक् सलिल प्रतीयते शुद्धम्
 तृष्णासतापहर सद्यः सौख्यप्रद पर पुसः ॥ १५२ ॥
 पंचानामपि कोशानामपवादे विभात्यय शुद्धः ।
 नित्यानदैकरसः प्रत्ययूपः पर स्वय ज्योतिः ।। १५३ ॥
 आत्मानात्मविवेकः कर्तव्यो बधमुक्त्ये विदुपा ।
 तेनैवानदी भवति व विज्ञाय सच्चिदानदम् ।। १५४ ॥
मुजादिषीकामिव दृझ्यवर्गात्प्रत्यंचमात्मानमसगमक्रियम् ।
विविच्य तत्र प्रविलाप्य सर्व तदात्मना तिष्ठति यः स मुक्तः||१५५//
 देहोऽयमनभवनोऽन्नमयरतु कोश-
  श्वान्नेन जीवति विनश्यति तद्विहीनः ।
 त्वचर्ममांसरुधिरास्थिपुरीषराशि-
  यं स्वयं भवितुमर्हति नित्यशुद्धः ॥ १५६ ॥
 पूर्व जनेरपि मृतेरपि नायमस्ति