पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३१
विवेकचूडामणिः ।


 प्राप्तोऽज्ञानाञ्जननमरणक्लेशसंपातहेतुः ।
येनैवाय वपुरिदमसत्सत्यमित्यात्मबुद्धया
 पुष्यत्युक्षत्यवति विषयैस्ततुभिः कोशकृद्धत् ॥ १३९ ।।
अतस्मिंस्तबुद्धि. प्रभवति विमूढस्य तमसा
 विवेकाभावाद्वै सुरति भुजगे रजुधिषणा ।
ततोऽनर्थवातो निपतति समादातुरधिक-
 स्ततो योऽसद्ग्राह' स हि भवति बंधः शृणु सखे ॥ १४० ॥
अखडनित्याद्वयबोधशक्त्या सुरंतमात्मानमनतवैभवम् ।
समावृणोत्यावृतिशक्तिरेपा तमोमयी राहरिवार्कविंवम् ।। १४१॥
तिरोभूते स्वात्मन्यमलतरतेजोवति पुमा-
 ननात्मान मोहादहमिति शरीरं कलयति ।
ततः कामक्रोधप्रभृतिमिरमु बधनगुणैः
 पर विक्षेपाख्या रजम उरुशक्तिर्व्यथयति ॥ १४२ ॥
महामोहगाहप्रसनगलितात्मावगमनो ।
 धियो नानावस्था स्वयमभिनयस्तहणतया ॥
अपारे ससारे विषयविषपूरे जलनिधौ ।
 निमज्योन्मज्याय भ्रमति कुमतिः कुत्सितगतिः ॥ १४३ ॥
भानुप्रभासजनिताम्रपक्तिर्भानु तिरोधाय विजृभते यथा ।
आत्मोदिताहंकृतिरात्मतत्त्व तथा तिरोधाय विजुभते स्वयम् ॥१४४॥
 कवलितदिननाथे दुर्दिने सादमेधै-
  यथयति हिमझझावायुरुप्रो यथैतान् ।
 अविरततमसात्मन्यावृते मूढबुद्धि
  क्षपयति बहुदुःखैस्तीवविक्षेपशक्तिः ॥ १४५ ॥
 एताभ्यामेव शक्तिभ्या बंधः पुसः समागतः ।
  याभ्या विमोहितो देहं मत्वात्मान भवत्ययम् ॥ १४६ ॥