पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३३
विवेकचूडामाणिः ।


  जातः क्षण क्षणगुणोऽनियतस्वभाव. ।
 नैको जडश्च घटवत्परिदृश्यमानः
  स्वात्मा कथ भवति भावविकारवेत्ता ॥ १५७ ।।
 पाणिपादादिमान्देहो नात्मा व्यगेऽपि जीवनात् ।
 तत्तन्छक्तेरनाशाच्च न नियम्यो नियामक' ।। १५८ ।।
 देहतद्धर्मतत्कर्मतदवस्थादिसाक्षिणः ।
 स्वत एव स्वतः सिद्ध तद्वैलक्षण्यमात्मनः ।। १५९ ॥
 कुल्यराशिमांसलिप्तो मलपूर्णोऽतिकश्मल' !
 कथ भवेदय वेत्ता स्वयमेतद्विलक्षणः ॥ १६० ॥
स्वङ्मासमेदोऽस्थिपुरीषराशावहमतिं मूढजनः करोति ।
विलक्षण वेत्ति विचारशीलो निजस्वरूप परमार्थभूतम् ॥१६१॥
देहोऽहमित्येव जडस्य बुद्धिर्देहे च जीवे विदुषस्त्वहधीः ।
विवेकविज्ञानवतो महात्मनो ब्रह्माहमित्येव मतिः सदात्मनि ॥ १६२ ।।
अत्रात्मबुद्धिं त्यज मूढबुद्धे त्वङ्मासमेदोऽस्थिपुरीषराशौ ।
सर्वात्मनि ब्रह्मणि निर्विकल्पे कुरुष्व शातिं परमा भजस्व ॥ १६३ ॥
देहेंद्रियादावसति भ्रमोदिता विद्वानहता न जहाति यावत् ।
तावन्न तस्यास्ति विमुक्तिवार्ताप्यरत्वेष वेदातनयातदर्शी ॥ १६४ ।।
छायाशरीरे प्रतिबिंबगाने यरवानदेहे हृदि कल्पितागे ।
यथात्मबुद्धिस्तव नास्ति काचिज्जीवच्छरीरे च तथैव मास्तु ॥ १६५ ।।
- देहात्मधीरेव नृणामसद्धिया जन्मादिदुःखप्रभवस्य बीजम् ।
यतस्ततरत्व जहि ता प्रयत्नात्त्यक्ते तु चित्ते न पुनर्भवाश ।। १६६ ।।
कर्मेंद्रियैः पंचभिरचितोऽय प्राणो भवेत्प्राणमयस्तु कोशः ।
येनात्मवानन्नमयोऽन्नपूर्णः प्रवर्ततेऽसौ सकलक्रियासु ॥ १६७ ।।
 नैवात्मापि प्राणमयो वायुविकारो
  गतागता वायुचदतर्बहिरेपः ।
 यस्माकिंचित्कापि न वेत्तीष्टमनिष्टं