पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३०
विवकचूडामाणिः ।


 यः पश्यति स्वयं सर्व य न पश्यति कश्चन ।
 यश्चेतयति बुद्धयादि न तद्य चेतयत्ययम् ॥ १२९ ॥
 येन विश्वमिदं व्याप्त यन्न व्यामोत किंचन ।
 आभारूपमिदं सर्वं यं भातमनुभात्ययम् ॥ १३० ॥
 यस्य संनिधिमात्रेण देहेद्रियमनोधियः ।
 विषयेषु स्वकीयेपु वर्तते प्रेरिता इव ॥ १३१ ॥
 अहंकारादिदेहांता विषयाश्च सुखादयः ।
 वचंते घटवद्येन नित्यबोधस्वरूपिणा ॥ १३२ ॥
एषोऽतरात्मा पुरुपः पुराणो निरंतराखंडसुखानुभूतिः ।
सदैकरूपः प्रतिबोधमात्रो येनेषिता वागसवश्चरंति ॥ १३३ ॥
अत्रैव सत्त्वात्मनि धीगुहायामव्याकृताकाश उशत्प्रकाशः ।
आकाश उच्चै रविवत्प्रकाशते स्वतेजसा विश्वमिदं प्रकाशयन् १३४
ज्ञाता मनोऽहकृतिविक्रियाणां देहेद्रियप्राणकृतक्रियाणाम् |
अयोऽग्निवत्ताननुवर्तमानो न चेष्टते नो विकरोति किंचन ॥ १३५ ॥
न जायते नो म्रियते न वर्धते न क्षीयते नो विकरोति नित्यः ।
विलीयमानेऽपि वपुष्यमुष्मिन्न लीयते कुम इवांबर स्वयम् ॥ १३६ ॥
 प्रकृतिविकृतिभिन्नः शुद्धबोधस्वभावः
  सदसदिदमशेनं भासयन्निर्विशेपः ।
 विलसति परमात्मा जाग्रदादिष्ववस्था-
  स्वहमहमिति साक्षात्साक्षिरूपेण बुद्धेः ॥ १३७ ॥
 नियमितमनसामुंत्व स्वमात्मानमात्म-
  न्ययमहमिति साक्षाद्विद्धि बुद्धिप्रसादात् ।
 जनिमरणतरगापारसंसारसिंधु
  प्रतर भव कृतार्थों ब्रह्मरूपेण संस्थः ॥ १३८ ॥
अत्रानात्मन्यहमिति मतिबंध एषोऽस्य पुंसः