पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२९
विवेकचूडामणिः।


हतासौ प्रबला दुरंततमस' शक्तिर्महत्यावृतिः ॥ ११६ ॥
अभावना वा विपरीतभावना सभावना विप्रतिपत्तिरस्याः ।
संसर्गयुक्त न विमुचति ध्रुव विक्षेपशक्तिः क्षपयत्यजस्रम् ॥ ११७ ॥
अज्ञानमालस्यजडत्वनिद्राप्रमादमूढत्वमुखास्तमोगुणाः ।
एतैः प्रयुक्तो नहि वेत्ति किंचिन्निद्रालुवस्तभवदेव तिष्ठति ।। ११८॥
सत्त्व विशुद्ध जलवत्तथापि ताभ्यां मिलित्वा शरणाय कल्पते ।
यत्रात्मबिंबः प्रतिबिंबितः सन्प्रकाशयत्यर्क इवाखिलं जडम् ॥११९॥
मिश्रस्य सत्त्वस्य भवति धर्मास्वमानिताद्या नियमा यमाद्याः ।
श्रद्धा च भक्तिश्च मुमुक्षुता च दैवी च सपत्तिरसन्निवृत्तिः ॥ १२० ॥
विशुद्धसत्त्वस्य गुणाः प्रसादः स्वात्मानुभूतिः परमा प्रशातिः ।
तृप्तिः महर्पः परमात्मनिष्ठा यया सदानंदरस समृच्छति ॥ १२१ ॥
अव्यक्तमेतत्रिगुणैनियुक्त तत्कारण नाम शरीरमात्मनः ।
सुषुप्तिरेतस्य विभक्त्यवस्था प्रलीनसर्वेद्रियबुद्धिवृत्तिः ॥ १२२ ।।
सर्वप्रकारप्रमितिप्रशान्तिवीजात्मनावस्थितिरेव बुद्रेः ।
सुषुप्तिरेतस्य किल प्रतीतिः किंचिन्न वेनीति जगत्प्रसिद्धः ॥१२३॥
देहेंद्रियप्राणमनोऽहमादयः सर्वे विकारा विषयाः सुखादयः ।
व्योमादिभूतान्यखिल च विश्वमव्यक्तपर्यतमिद ह्यनाल्मा ॥ १२४ ॥
 माया मायाकार्य सर्वं महदादि देहपर्यंतम् ।
 असदिदमनात्मकं त्वं विद्धि मरुमरीचिकाकल्पम् ॥ १२५ ॥
 अथ ते संप्रवक्ष्यामि स्वरूप परमात्मनः ।
 यद्विज्ञाय नरो बधान्मुक्तः कैवल्यमश्नुते ॥ १२६ ॥
 अस्ति कश्चित्स्वय नित्यमहप्रत्ययलबनः ।
 अवस्थात्रयसाक्षी स पचकोशविलक्षणः ॥ १२७ ।।
 यो विजानाति सकल जाग्ररस्वप्नसुषुप्तिषु !
 बुद्धितवृत्तिसद्भावमभावमहामित्ययम् ॥ १२८ ॥