पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२१
विवेकचूडामणिः ।


विषयेभ्यः परावर्त्य स्थापन स्वस्वगोलके ॥२३॥
उभयेषामिद्रियाणां स दम परिकीर्तितः ।
बाह्यानालवन वृत्तेरेवोपरतिरुत्तमा ॥२४||
सहन सर्वदुःखानामप्रतीकारपूर्वकम् |
चिंताविलापरहित सा तितिक्षा निगद्यते ॥२५॥
शास्त्रस्य गुरुवाक्यस्य सत्यबुद्धयवधारणम् ।
सा श्रद्धा कथिता सद्भिर्यया वस्तूपलभ्यते ॥२६॥
सर्वदा स्थापन बुद्धेः शुद्धे ब्रह्मणि सर्वदा ।
तत्समाधानमित्युक्त न तु चित्तस्य लालनम् ॥२७}
अहकारादिदेहांतान्बंधानज्ञानकल्पितान् ।
स्वस्वरूपावबोधेन मोक्तुमिच्छा मुर्मुक्षुता ॥२८॥
मढमध्यमरूपापि वैराग्येण शमादिना ।
प्रसादेन गुरो सेय प्रवृद्धा सूयते फलम् ॥२९॥
वैराग्य च मुमुक्षुत्व तीव यस्य तु विद्यते ।
तस्मिन्नेवार्थवन्तः स्युः फलवतः शमादयः ॥३०॥
एतयोमंढता यत्र विरक्तत्वमुमुक्षयोः ।
मरौ सलिलवत्तत्र शमादेर्भासमानता ||३१||
मोक्षकारणसामान्या भक्तिरेव गरीयसी ।
स्वस्वरूपानुसधान भक्तिरित्यभिधीयते ||३२||
स्वात्मतत्त्वानुसधानं भक्तिरित्यपरे जगुः ।
उक्तसाधनसपन्नस्तत्त्वजिज्ञासुरात्मनः ||३३||
उपसीदेद्गुरु प्राज्ञ यस्माद्वैधविमोक्षणम् ।
श्रोत्रियोऽवृजिनोऽकामहतो यो ब्रह्मवित्तमः ॥३४॥
ब्रह्मण्यपुरतः शांती निरिंधन इवानलः ।
अहेतुकदयासिंधुबंधुरानमता सताम् ॥३५॥