पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४७
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।


प्रमाणतंत्र विज्ञानं मायातत्रमिद जगत् ॥ १९६ ॥
विद्या चाविद्या चेति सहोनि रियमुपसता सहिः ।
सत्कर्मोपासनयोन वात्मज्ञानकर्मणा पापि ॥ १९७ ॥
नित्यानित्यपदार्थवावरहितो यश्चभियत्र लगा.
द्यानामनुभूतिलग्नदृढया निर्बिण्णबुद्धिजनः ।
तस्यैवास्य जटस्य कर्म विहित श्रुत्या विम्यामिती
मोक्षेन्छार्न विधीयते तु परमानदार्थिनी धीमतः ॥ १९८॥
मोक्षेन्छया यदहरेव त्रिरयतेऽनो
न्यासस्तदैव विहिती विदुषी मुमुक्षोः ।
श्रुत्या तयैव परया च तत मुधामि
प्रामाणिकोऽयमिति चेतति निधितव्यः ॥ १९५ ।।
स्वापरोक्षस्य वेढादे साधनत्य निषेति ।
नाह टैर्न तपसन्यादिना भगवानपि ॥ २०॥
प्रवृत्तिश्च निवृत्तिश्च हूँ एतं श्रुतिगोचर ।
प्रवृत्त्या वध्यते जनुनिवृत्त्या तु निमुन्यंत ॥ २०१ ॥
यन्न स्ववयोऽभिमतो मूढस्यापि धचित्ततः।
निवृत्ति कर्मसन्यास कर्तव्या मक्षिकाक्षिभिः ॥ २० ॥
न ज्ञानकर्मणोर्यस्मात्सहयोगस्तु यस्यंत ।
तस्मात्यान्य प्रयत्नेन कर्म ज्ञानेहना ध्रुवम् ॥ २० ॥
इष्टसाधनतायुद्धया गृहीतस्यापि वस्तुन' ।
विज्ञाय फल्गुता पश्चात्क पुनस्त-प्रतीक्षेत ॥ २०४ ॥
उपरतिगव्दार्थो [परमण पूर्वदृष्टइत्तिभ्य ।
सोऽय मुख्यो गौणचेति च वृत्त्या द्विरुपता धत्ते ॥ २०५ ।
वृत्तदृश्यपरित्यागो मुग्ठ्यार्थ इति कथ्यते ।
गौणार्थ कर्मसन्यासः श्रुतेरगतया मत ॥ २०६ ।।