पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४२
सर्ववेदान्तसिद्धान्तसारसंग्रहः।


ईशप्रसादाच गुरोः प्रसादान्छान्ति समायात्यचिरेण चित्तम् ॥१३६॥
 आध्यात्मिकादि यदुःखं प्राप्त प्रारब्धवेगतः।
 अचिंतया तत्सहन तितिक्षति निगद्यते ॥ १३७ ।।
रक्षा तितिक्षासहशी मुमुक्षोर्न विद्यतेऽसौ पविना न भिद्यते ।
यामेव धीराः कवचीव विघ्नान्सीस्तृणीकृत्य जयन्ति मायाम्।।१३८॥
क्षमावतामेव हि योगसिद्धिः स्वाराज्यलक्ष्मीसुखभोगसिद्धिः ।
क्षमाविहीना निपतन्ति विश्वतिर्हताः पर्णचण इव द्वमात् ॥१३९||
 तितिक्षया तपो दान यज्ञस्तीथ व्रत श्रुतम् ।
 भूतिः स्वर्गोऽपवर्गश्च प्राप्यते तत्तदर्थिभिः ॥ १४० ।।
 ब्रह्मचर्यमहिंसा च साधूनामप्यगर्हणम् ।
 पराक्षेपादिसहन तितिक्षोरेव सिध्यति ।। १४१ ।।
 साधनेष्वपि सर्वेषु तितिक्षोत्तमसाधनम् ।
 यत्र विना' पलायन्ते देविका अपि भौतिका ॥ १४२ ।।
 तितिक्षोरेव विघ्नेभ्यरत्वनिवर्तितचेतसः ।
 सिध्यन्ति सिद्धयः सर्वा अणिमाद्या' समृद्धयः ।। १४३ ।।
तस्मान्मुमुक्षोरधिका तितिक्षासपादनीयेप्सितकार्यसिद्धय
त्तीवा मुमुक्षा च महत्युपेक्षा चोभे तितिक्षा महकारि कारणम ||१४४
 तत्तकालसमागतामयततेः शान्त्ये प्रवृत्तो यदि
  स्यात्तत्तत्परिहारकोषधरतस्तच्चिनने तत्परः ।
 तद्भिक्षु श्रवणादिधर्मरहितो मन्त्रा मृतश्चत्ततः
  किं सिद्ध फलमानुयादुभयथा भ्रष्टो भवेत्स्वार्थतः ॥१४५६
 योगमभ्यस्यतो भिक्षोयोगान्चलितचेतसः ।
 प्राप्य पुण्यकृताल्लोकानियादि प्राह केशव' ।। १४६ ॥
 न तु कृत्वैव सन्यास तृष्णीमेव मृतस्य हि ।
 पुण्यलोकगतिं व्रते भगवान्यासमात्रतः ॥ १४७ ।।