पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४३
सर्ववेदान्तसिद्धान्तसारसंग्रहः।


न च सन्यसनादव सिद्धिं समधिगन्छति ।
इत्यनुष्टेयसत्यागासियभावमुवाच च ॥ १४८ ॥
तस्मात्तितिक्षया सोट्वा नत्तदुःस्वमुपागतम् ।
कुर्याच्छक्त्यनुरूपेण श्रवणादि मनैः शनैः ।। १४९ ।।
प्रयोजन तितिक्षाया साधिनाया प्रयत्नत' ।
प्राप्तदु खामहिष्णुत्वे न किंचिदपि दृश्यते ॥ १०॥
साधनत्वन दृष्टाना सर्वेषामपि कर्मणाम ।
विधिना य परित्यागः न भन्याम. मता मन' ॥१५१ ॥
उपरमयति कर्माणान्युपरतिगन्न कथ्यते न्यासः ।
न्यासन हि सर्वेश श्रु-या प्राको विकर्मणा त्यागः ।। १५२ ॥
कर्मणा साध्यमानम्यानित्यत्व श्रूयते यत ।
कर्मणानन कि नित्यफलप्तो परमार्थिन ॥ १५ ॥
उत्पाद्यमाप्य सरकार्य विकाय परिगण्यत ।
चतुर्विध कर्ममाध्य फल नान्यदित. परम ।। १५४।।
नैतदन्यतर अत्म कटा भवितुमर्हति ।
स्वत.सिद्ध सर्वदाप्त शुद्ध निभलमत्रियम् ।। १५५ ।।
न चास्य कथिज्ननितत्यागमन निषिध्यते ।
कारण ब्रह्म तत्तस्मादहा नोत्पाद्यमिष्यते ॥ १५६ ।।
आत्राप्ययोस्तु भेदश्चेदात्रा चाप्यमवाप्यते ।
आप्तस्वरूपमवतब्रह्म नाप्य कदाचन ॥ १५७ ।।
मलिनस्यैव सरकारी दर्पणादेरिहंप्यते ।
व्यामवन्नित्यशुद्धस्य ब्रह्मणो नैव सस्त्रिया || १५८ ॥
केन दुष्टन युयेत वस्तु निर्मलमन्नित्यम् ।
यद्योगादागत टोप सरकारी विनिवर्तयेत् ॥ १५९ ।।
निर्गुणस्य गुणाबानमपि नैवोपपद्यते ।