पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२०
शतश्लोकी।

अग्नेरग्नेश्च किन्तु स्फुरति रविमुखं चक्षुषश्चित्प्रयुक्तात्
 आत्मज्योतिस्ततोऽयं पुरुष इह महो देवतानां च चित्रम् ॥ ८७ ॥

प्राणेनाम्भांसि भूयः पिबति पुनरसावनमश्नाति तत्र
 तत्पाकं जाठरोऽग्निस्तदुपहितबलो द्राक् शनैर्वा करोति ।
व्यानः सर्वांगनाडीष्वथ नयति रसं प्राणसन्तर्पणार्थं
 निस्सारं पूतिगन्धं त्यजति बहिरयं देहतोऽपानसज्ञः ॥ ८८ ॥

व्यापारं देहसंस्थः प्रतिवपुरखिलं पञ्चवृत्त्यात्मकोऽसौ
प्राणः सर्वेन्द्रियाणामधिपतिरनिशं सत्तया निर्विवादम् ।
यस्येत्थं चिद्घनस्य स्फुटमिह कुरुते सोऽस्मि सर्वस्य साक्षी
 प्राणस्य प्राण एषोऽप्यखिलतनुभृतां चक्षुषश्चक्षुरेषः ॥ ८९ ॥

यं भान्तं चिद्घनैकं क्षितिजलपवनादित्यचन्द्रादयो ये
 भासा तस्यैव चानु प्रविरलगतयो भान्ति तस्मिन्वसन्ति ।
विद्युत्पुंजोऽग्निसंघोऽप्युडुगणविततिर्भासयेत्किं परेशं
 ज्योतिश्शान्तं ह्यनंतं कविमजममरं शाश्वतं जन्मशून्यम् ॥ ९० ॥

तद्ब्रह्मैवाहमस्मीत्यनुभव उदितो यस्य कस्यापि चैद्वै
 पुंसः श्रीसद्गुरूणामतुलितकरुणापूर्णपीयूषदृष्टया ।
जीवन्मुक्तः स एव भ्रमविधुरमना निर्गतेऽनाद्यपाधौ
 नित्यानन्दैकधाम प्रविशति परमं नष्टसन्देहवृत्तिः ॥ ९१ ॥

नो देहो नेंद्रियाणि क्षरमतिचपलं ना मनो नैव बुद्धिः
 प्राणो नैवाहमस्मीत्यखिलजडमिदं वस्तुजातं कथं स्याम् ।
नाहंकारो न दारा गृहसुतसुजनक्षेत्रवित्तादि दूरं
 साक्षी चित्प्रत्यगात्मा निखिलजगदधिष्ठानभूतः शिवोऽहम् ॥ ९२ ॥

दृश्यं यद्रूपमेतद्भवति च विशदं नीलपीताधनेकं
 सर्वस्यैतस्य दृग्वै स्फुरदनुभवतो लोचनं चैकरूपम् ।