पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११०
शतश्लोकी ।


 क्षीरान्तर्यद्वदम्भो जनिरिह जगतो नामरूपात्मकस्य ॥
कामाद्धातुः सिसृक्षोरनुगतजगतः कर्मभिः सम्प्रवृत्तात्
 रेतोरूपैर्मनोभिः प्रथममनुगतैः सन्ततैः कार्यमाणैः ॥ २५ ॥

चत्वारोऽस्याः कपर्दा युवतिरथ भवेन्नूतना नित्यमेषा
 माया वा पेशला स्यादघटितघटनापाटवं याति यस्मात् ॥
स्यादारम्भे घृतास्या श्रुतिभववयुनान्येवमान्छादयन्ती
 तस्यामेतौ सुपर्णाविव परपुरुषौ तिष्ठतोऽर्थप्रतीत्या ॥ २६ ॥

एकस्तत्रास्त्यसङ्गस्तदनु तदपरोऽज्ञानसिन्धुं प्रविष्टो
 विस्मृत्यात्मस्वरूपं स विविधजगदाकारमाभासमैक्षत् ॥
बुद्धयाऽन्तर्यावदैक्षद्विसृजति तमजा सोऽपि तामेवमेक-
 स्तावद्विप्रास्तमेकं कथमपि बहुधा कल्पयन्ति स्ववाग्भिः ॥ २७ ॥

नायाति प्रत्यगात्मा प्रजननसमये नैव यात्यन्तकाले
 यत्सोऽखण्डोऽस्ति लैंगं मन इह विशति प्रव्रजत्यूर्ध्वमर्वाक् ॥
तत्कार्श्यं स्थूलतां वा न भजति वपुषः किन्तु संस्कारजाते
 तेजोमात्रा गृहीत्वा व्रजति पुनरिहायाति तैस्तैस्सहैव ॥ २८ ॥

आसीत्पूर्वं सुबंधुर्भृशमवनिसुरो यः पुरोधाः सनाते-
 र्ब्राह्मचात्कूटाभिचारात्स खलु मृतिमितस्तन्मनोऽगात्कृतान्तम् ॥
तद्भ्राता श्रौतमन्त्रैः पुनरनयादिति प्राह सूक्तेन वेदः
 तस्मादात्माभियुक्तं व्रजति ननु मनः कर्हिचिन्नान्तरात्मा ॥ २९ ॥

एको निष्कंप आत्मा प्रचलति मनसा धावमानेन तस्मिन्
 तिष्ठन्नग्रेऽथ पश्चान्न हि तमनुगतं जानते चक्षुराद्याः ॥
यद्वत्पाथस्तरङ्गः प्रचलति परितो धावमानैस्तदन्तः
 प्राक्पश्चादस्ति तेषां पवनसमुदितैस्तैः प्रशान्तैर्यथावत् ॥ ३० ॥

एकाक्यासीत्स पूर्वं मृगयति विषयानानुपूर्व्याऽन्तरात्मा
 जाया मे स्यात्प्रजा वा धनमुपकरणं कर्म कुर्वस्तदर्थम् ॥