पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०९
शतश्लोकी ।


दानं ब्रह्मार्पणं यत्क्रियत इह नृभिः स्यात्क्षमाऽक्रोधसञ्ज्ञा
 श्रद्धाऽऽस्तिक्यं च सत्यं सदिति परमतः सेतुसञ्ज्ञं चतुष्कम् ॥
तत्स्याद्बन्धाय जन्तोरिति चतुर इमान्दानपूर्वैश्चतुर्भिः
 तीर्त्वा श्रेयोऽमृतं च श्रयत इह नरः स्वर्गतिं ज्योतिराप्तिम् ॥ १९ ॥

अन्नं देवातिथिभ्योऽर्पितममृतमिदं चान्यथा मोघमन्नं
 यश्चात्मार्थं विधत्ते तदिह निगदितं मृत्युरूपं हि तस्य ॥
लोकेऽसौ केवलाघो भवति तनुभृतां केवलादी च यः स्यात्
 त्यक्त्वा प्राणाग्निहोत्रं विधिवदनुदिनं योऽश्नुते सोऽपि मर्त्यः ॥ २० ॥

लोके भोजः स एवार्पयति गृहगतायार्थिनेऽन्नं कृशाय
 यस्तस्मै पूर्णमन्नं भवति मखविधौ जायतेऽजातशत्रुः ॥
सख्ये नान्नार्थिने योऽर्पयति न स सखा सेवमानाय नित्यं
 संसक्तायान्नमस्माद्विमुख इव परावृत्तिमिच्छेत्कदर्यात् ॥ २१ ॥

स्वाज्ञानज्ञानहेतू जगदुदयलयौ सर्वसाधारणौ स्तः
 जीवेष्वास्वर्णगर्भं श्रुतय इति जगुर्हूयते स्वप्नबोधे ।
विश्वं ब्रह्मण्यबोधे जगति पुनरिदं हूयते ब्रह्म यद्वत्
 शुक्तौ रौप्यं च रौप्येऽधिकरणमथवा हूयतेऽन्योन्यमोहात् ॥ २२ ॥

तुच्छत्वान्नासदासीद्गगनकुसुमवद्भेदकं नो सदासीत्
 किंत्वाभ्यामन्यदासीद्व्यवहृतिगतिसन्नास लोकस्तदानीम् ॥
किंत्वर्वागेव शुक्तौ रजतवदपरो नो विराड् व्योमपूर्वः ।
 शर्मण्यात्मन्यथैतत्कुहकसलिलवत्किं भवेदावरीवः ॥ २३ ॥
बन्धो जन्मात्ययात्मा यदि न पुनरभूत्तर्हि मोक्षोऽपि नासीत्
 यद्वद्रात्रिर्दिने वा न भवति तरणौ किन्तु दृग्दोष एषः ॥
अप्राणं शुद्धमेकं समभवदथ तन्मायया कर्तृसञ्ज्ञं ।
 तस्मादन्यच्च नासीत्परिवृतमजया जीवभूतं तदेव ॥ २४ ॥
प्रागासीद्भावरूपं तम इति तमसा गूढमस्मादतर्क्यं